पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
पाण्डवचरितम्।

देशनान्तेषु नः स्माह केवली संशयच्छिदे ।
तेषां तपस्विनां तस्य सार्थेशस्य च धीमतः ॥ ६०२ ॥

यदाख्यद्दमयन्तीयं धर्मतत्त्वमनुत्तरम् ।
तत्तथैव न कर्तव्यः संशयोऽस्मिन्मनागपि ॥ ६०३॥

इयं हि धार्मिकी सत्यपूतवाक्परमार्हती।
सती सर्वजनीना च जातु जल्पति नान्यथा ॥ ६०४ ॥

दस्युनाशादिरम्भोदवृष्टिस्तम्भादिकोऽपि वा।
कस्को नाम प्रभावोऽस्याः प्रत्यक्षोऽभून्न वः पुरा ॥ ६०५॥

अस्मिन्नपि वनव्याघ्रभिल्लभल्लूकसंकुले ।
प्रभावपरिपीतापन्निर्विशङ्का वसत्यसौ ।। ६०६ ॥

इत्येतया मुनेस्तस्य गिरा संवेगमाग्भृशम् ।
प्रीतो ययाचे विमलमतिः कुलपतिव्रतम् ॥ ६०७ ॥

मुनिरूचे यशोभद्रमुरिरेष महामतिः ।
दीक्षां दास्यति ते भद्रगुरुर्यस्मान्ममाप्यसौ ॥६०८॥

ततः कुलपतिर्भूयो बभाषे स्मेरविस्मयः।
गृह्णीते स्म कथं नाम प्रव्रज्यां भगवन्भवान् ॥ ६०९ ॥

अप्याख्यत्केवली राजा कोशलायां नलोऽभवत् ।
यदीया दमयन्तीयं दयिता पतिदेवता ।। ६१०॥

कनीयान्कूबरो नाम बान्धवस्तस्य विश्रुतः ।
शास्तीदानी तदीयां यो राज्यमुज्जागरोर्जितः ॥ ६११॥

तस्याहं तनयः सिंहकेसरी सांप्रतं त्वहम् ।
राज्ञः केसरिणः शृङ्गापुरीशस्य तपस्विनीम् ॥ ६१२ ॥

पाणौ कृत्य सुतां वन्धुमतीं गच्छन्पुरीं निजाम् ।
रम्यामुपत्यकामस्य गिरेरध्याशिषि क्रमात् ॥ ६१३ ॥ (युग्मम्)

भाग्यरत्र यशोभद्रसूरीनेतानवन्दिषि ।
चक्रुश्च देशनामेतां संसारानित्यतामयीम् ॥ ६१४ ॥