पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
काव्यमाला।

यतः पञ्चशतान्यस्मिन् प्रत्यबुध्यन्त तापसाः ।
तेन ख्यातिमगाद्धात्र्यां तत्तापसपुराख्यया ॥ ५८९ ॥

नैगमप्रमुखाः सर्वे पुरुषार्थनिकेतने ।
तत्राभ्येत्य वसन्ति स्म स्वैरमुच्चावचाः प्रजाः ॥ ५९० ॥

सच सार्थपतिस्ते च तापसाः सा च भीमसूः ।
प्रजास्ताश्चावसंस्तस्मिन्नर्हद्धर्मपराश्विरम् ॥ ५९१ ॥

अन्यदा जितमार्तण्डमण्डलद्युतिरैक्षत ।
मध्यरात्रे शिरस्यद्रेरुदद्योतो नलकान्तया ॥ ५९२ ॥

उत्पतन्तः पतन्तश्च तयाथ विहगा इव ।
विस्मयस्मेरमैक्ष्यन्त सुरासुरनभश्चराः ॥ ५९३ ॥

तत्संपातभवैः कोलाहलैर्जागरिताः क्षणात् ।
तानुत्पश्य दृशः पौरा अप्यपश्यन्सविस्मयाः ।। ५९४ ॥

ततः सार्थपतिभैमी ते च सर्व तपस्विनः ।
पौरा अप्यखिलाः शैलशिरस्यारुरुहुः क्षणात् ॥ ५९५ ॥

सिंहकेसरिणः साधोर्नवकेवलसंपदः ।
कुर्वतो महिमानं ते ददृशुः सुरखेचरान् ॥ ५९६ ॥

ततः कन्दलितानन्दा नत्वा केवलिन पुरः ।
भैमी च सार्थवाहश्च पौराश्च समुपाविशन् ॥ ५९७ ॥

तदानीं श्रीयशोभद्रसूरयो गुरवो मुदा ।
तं केवलिनमानम्य न्यविक्षन्त तदन्तिके ॥ ५९८ ॥

यथौचित्यमथासीनजने सुरनरादिके ।
कर्म मर्माविधं धर्मदर्शनां केवली व्यधात् ॥ ५९९ ॥

संसारेऽस्मिन्न नित्यानि जीवितं यौवनं श्रियः ।
सक्तैरेष्वेव हा मूढैर्मानुषं जन्म हार्यते ॥ ६०० ॥

अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् ।
उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ।। ६०१ ॥