पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
पाण्डवचरितम् ।

नत्वा चोपाविशत्पार्चे भीमजापि समाप्य ताम् ।
देवार्चा स्वागतप्रश्नपूर्वकं तमवार्तयत् ॥ ५७६ ॥

सोऽथ पप्रच्छ तां कस्य देवस्यायमर्च्यते ।
सापि शान्तिजिनेशस्य षोडशस्येत्यचीकथत् ॥ ५७७ ॥

आकर्ण्यैतां तयोर्वाचमन्योन्यालापशालिनीम् ।
आसन्नाश्रमवास्तव्यास्तत्र यान्ति स्म तापसाः ॥ ५७८ ॥

सार्थे साथ ततो भैमी तेषु संनिधिवर्तिषु ।
विशुद्धमार्हतं धर्ममहिंसाद्यमुपादिशत् ॥ ५७९ ॥ ।

सोऽप्युन्मीलन्मनोभावत्रुट्यत्कर्मततिस्ततः ।
भैमीमेव गुरूकृत्य तं धर्मं प्रत्यपद्यत ॥ ५८० ॥

ऊचे चाहं पुरा नाम्ना वसन्तोऽस्म्यधुना पुनः ।
सत्यीकृतस्त्वया धर्मस्तिलकस्यास्य सौरभेः॥ ५८१ ।।

तत्रान्तरे च धाराभिः सगोत्राभिः शरोत्करैः ।
वर्षितुं कलितोत्कर्षमारेभे स्तनयित्नुभिः ॥ ५८२ ॥

तामिरम्भोदधाराभिराहतास्ते तपस्विनः ।
वञ्चयामः पयः क्वैतदित्यभूवन्भयाकुलाः ॥ ५८३ ॥

ततो मा भैष्ट मा भैष्ट तापसा इति वादिनी ।
कुण्डिनेशात्मजा कुण्डं यष्ट्या तान्परितोऽकरोत् ।। ५८४ ॥

उच्चैरूचे च यद्यस्मि सती यद्यस्मि चाहती।
ऋजुस्वान्ता च यद्यसि मास्मिन्वर्षतु तद्धनः ॥ ५८५ ॥

तत्तथैवाभवत्तेऽथ तापसा इत्यचिन्तयन् ।
काचिद्देवीयमन्यस्याः शक्तिरूपे न हीदृशी ॥ ५८६ ॥

वृष्टरुपरमे धर्मं निन्दन्तः स्वं दयोज्झितम् ।
विस्मितास्ते तदाख्यातं धर्मं सम्यक्प्रपेदिरे ॥ ५८७ ॥

पुरमुड्डामरश्रीकं तत्र सार्थपतिर्व्यधात् ।
चैत्यं च शान्तिनाथस्य काम्याकारमकारयत् ॥ ५८८ ॥