पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
काव्यमाला।


पितृधानि स्थितायास्ते भविता पतिसंगमः ।
तदादिशसि चेत्तत्त्वां तत्र वेगान्नयाम्यहम् ॥५६३ ॥ (युग्मम्)

अथोचे भीमभूर्भर्तृसमागमनिवेदनात् ।
किं नाम नोपचक्र मे त्वया दाक्षिण्यसिन्धुना ॥ ५६४ ॥

किं त्वन्यपुरुषैः सार्क क्वचिन्नैव व्रजाम्यहम् ।
तद्गच्छ स्वस्ति ते भूयाद्वर्मगृह्यो भवेश्चिरम् ॥ ५६५ ॥

ततः प्रेङ्खत्प्रभाजालमालोलमणिकुण्डलम् ।
दर्शयित्वा निजं रूपं तस्मै रात्रिचरोऽगमत् ।। ५६६ ॥

अथ द्वादशवर्षान्ते विज्ञाय पतिसंगमम् ।
भैमी सतीव्रतोत्तंसानग्रहीदित्यभिग्रहात् ॥ ५६७ ॥

रक्तवासांसि ताम्बूलं कुसुमाभरणानि च ।
विकृतीश्च ग्रहीष्येऽहमर्वाग्न प्रियदर्शनात् ।। ५६८ ॥

सा चलन्ती पुरो नानाफलितद्रुमशालिनीम् ।
चेतःस्वास्थ्यकरीं प्राप कंदरां कस्यचिगिरेः ॥ ५६९ ॥

तत्राम्भोदागमं नेतुमवस्थानं चकार सा ।
प्रतिमा मृन्मयीं शान्तेस्तकोणे च न्यवीविशत् ॥ ५७० ॥

स्वयं गलितपुष्पैस्तामर्चयन्त्यनुवासरम् ।
धर्मध्यानामृताम्भोधिस्नानसानन्दमानसा ॥ ५७१ ॥

चतुर्थादि तपः शश्वद्वितन्वाना निरत्ययम् ।
कुर्वाणा पारणां वृक्षफलैः सरसपातिभिः ॥ ५७२ ॥

एकाकिन्यपि निर्भीका स्मरन्ती चाभिमर्षणम् ।
परमेष्ठिनमस्कारमन्त्रं सा कालमत्यगात् ॥ ५७३ ॥

(त्रिभिर्विशेषकम् )
सोऽथ सार्थपतिः सार्थे तामपश्यन्नितस्ततः ।
मा स्म भूत्क्वचिदक्षेममित्यानुपदिकोऽभवत् ॥ ५७१ ॥

कंदरां तां क्रमादेत्य भैमीं कुशलशालिनीम् ।
अर्चयन्ती जिनस्यार्च्यां स निध्याय दधौ मुदम् ।। ५७५ ॥