पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२८ काव्यमाला।

शिक्षामादाय तां मूर्ध्ना प्राञ्जलिस्तौ विसृज्य च ।
राजा धर्मार्थकामेषु समवृत्तिरजायत ।। ३४९ ॥
आबभाराम्बिका गर्भमन्यदोद्दामदोहदम् ।
सुलग्ने सुतमुद्दीप्तप्रभापूतमसूत च ॥ ३५० ॥
भीष्मेण सत्यवत्या च महोत्सवपुरःसरम् ।
धृतराष्ट्र इति श्लाघ्यं तस्य नाम विनिर्ममे ॥ ३५१ ।।
स दधौ जनुषान्धत्वं केनापि प्राच्यकर्मणा ।
स नास्ति प्रातिबद्धे हि यो रुणद्धि शुभाशुभे ॥ ३५२ ॥
अम्बालिकापि तनयं तस्यानुजमजीजनत् ।
आजन्म पाण्डुरोगत्वाद्यः पाण्डुरिति पप्रथे ॥ ३५३ ।।
गुणाम्बुनिधिरम्बायास्तनूजः समजायत ।
यं चक्रुर्गुरवः सर्वविदुरं विदुराभिधम् ॥ ३५४ ॥
अथ तेषु कुरोर्वंशं जन्मनालंकरिष्णुषु ।
शुभैरुज्जृम्भितं भावैः प्रलीनमशुभैः पुनः ॥ ३५५ ॥
सूचकश्वरटश्चौरः कृपणः पारदारिकः ।
एते शब्दास्तदा प्रापुरभिधेयेन वन्ध्यताम् ॥ ३५६ ॥
लोभे सर्वत्र साम्राज्यमेकच्छत्रं नयेस्तदा।
निरन्वयविनाशेन व्यनश्यद्दुर्नयः पुनः ॥ ३५७ ।।
तदा नाधिर्न च व्याधिर्वाधते स जनं क्वचित् ।
न दुर्बलो बलिष्ठेन कश्चनाप्यभ्यभूयत ॥ ३५८ ॥
नावृष्टिर्नातिवृष्टिश्च तदा प्रादुरभूद्भुवि ।
इति प्रीतिरघाताय नान्याप्यासीत्कुटुम्बिनाम् ॥ ३५९ ।।
पुष्यन्ति म फलन्ति स कालेऽवश्यं महीरुहः ।
पुष्यन्ति स रसोत्कर्षं पुष्पेषु च फलेषु च ।। ३६० ।।
अनुभावात्कुमाराणामित्यभूदुदयोद्भवः ।
भवेद्वान्मनसातीतः प्रभावो हि महात्मनाम् ॥ ३६१ ॥