पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् । २७

दुःसहाः पुष्पबाणस्य वाणाः पुष्पमया अपि ।
यत्तेऽभूवंस्ततः प्रौढान्सोढासि कथमायसान् ॥ ३३६ ॥
व्यधीयत तवैताभिरबलाभिर्बलक्षयः ।
बलवद्भिस्तु रुद्धस्य न जाने किं भविष्यति ॥ ३३७ ॥
कुरङ्गाक्षीषु नात्यन्तः प्रसङ्गः संगतः सताम् ।
अत्यासन्नाभिरेताभिर्दूरे स्युर्गुरवो गुणाः ॥ ३३८ ॥
भीष्मो विचित्रवीर्याय शिक्षामेवं प्रयच्छति ।
तत्र पुत्रानुशिष्ट्यर्थमाययौ सत्यवत्यपि ।। ३३९ ।।
साप्यभाषिष्ट तनयं बाप्पाविलविलोचना।
अकस्मादेव मे वत्स किं च नासि मनोरथान् ॥ ३४० ॥
मुखं स्नुषाणामुवीक्ष्य मुदमासादयं पराम् ।
इदानीमस्मि सोत्कण्ठा तवापत्यविलोकने ॥ ३४१ ।।
सा तु सांप्रतमेतेन त्वद्दौर्बल्येन दुर्बला ।
सहोदयव्यया पुत्रैः सवित्रीणां मनोरथाः ।। ३४२ ॥
सर्वासां क्षत्रियस्त्रीणां परं वीरप्रसूरहम् ।
इमं वत्स ममोत्सेकं लीलयैव त्वमच्छिदः ।। ३४३ ।।
कुरुवंशकुलस्त्रीणां पुत्रिणीनामहं त्वया ।
धुरि संस्थापिता वत्स त्वयैवोत्थापिताधुना ॥ ३४४ ॥
तत्वगोत्रोचिताचारव्यभिचारं समाचर ।
असिंस्त्वत्पूर्वजो ब्रूहि पथि कः पथिकोऽभवत् ॥ ३४५ ॥
तदा युक्तस्तव ज्यायान्बन्धुर्धत्ते मुदं यथा।
यथा सिद्धेन्ममेच्छा च प्रवर्तेथास्तथानिशम् ॥ ३४६॥
अनुशिष्टिमिति श्रुत्वा भातुर्मातुश्च सादरम् ।
विचित्रवीर्यः स्वं कर्म स्मृत्वा दूरमलज्जत ॥ ३४७ ॥
अदीपिष्ट तदादिष्टं निर्मले तस्य चेतसि ।
अर्पितं दर्पणे भानोर्भृशमुज्जृम्भते महः ॥ ३४८ ॥