पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

हृष्यन्मनोभिः कन्याभिर्मुक्तामिव विलक्षताम् ।
जाह्नवीसूनुरह्नाय तदानीं प्रत्यपद्यत ॥ ३२३ ।।
उपेत्य प्रीणयामास स तथा काशिभूपतिम् ।
यथा विचित्रवीर्याय स्वयं प्रादादसौ सुताः ।। ३२४ ॥
स प्रीतिस्फारनेत्राभिस्ताभिर्वालाभिरन्वितः ।
हस्तिनापुरमारब्धमहोत्सवमुपाययौ ।। ३२५ ॥
स वैवाहिकमाङ्गल्यैस्तिस्त्रस्ताः काशिनन्दिनीः ।
भ्रात्रा विचित्रवीर्येण प्रमोदादुदवायत् ।। ३२६ ॥
ताः प्राप्य नृपतिः प्रेमरसैककनकालुकाः।
सिञ्चन्पञ्चापि विषयान्सिषेवे सोऽतिशाद्वलान् ॥ ३२७ ॥
इषून्पश्चापि पञ्चेषुः प्रक्षिपन्नपि लक्षशः।
प्रेयसीनामसौ मान्य इति तस्य प्रियोऽभवत् ॥ ३२८ ॥
कामो नासक्तिसेव्योऽपि तेनादृश्यत गौरवात् ।
प्रायेण यौवनान्धानां सुलभो हि विपर्ययः ॥ ३२९ ॥
ततो विचित्रवीर्यस्य संप्राप्तावसरः स्मरः ।
धर्मार्थौ अग्रसे राहुः सूर्याचन्द्रमसाविव ॥ ३३० ॥
स प्रेयसीनां तिसृणां यश्चतुर्थः सदा भवेत् ।
तल्लोके लोकपालानां भवति स न पञ्चमः ॥ ३३१ ॥
कामासक्तस्य तस्येत्थं प्रावर्तत बलक्षयः ।
अनङ्गेऽतिप्रसङ्गो हि विरङ्गायैव केवलम् ॥ ३३२ ॥
क्षीयमाणबलं ज्ञात्वा गाङ्गेयस्तमवोचत ।
असौ स्वच्छस्त्वयि खच्छे वत्स त्रासो मणेरिव ।। ३३३ ॥
पीनवर्मितसर्वानान्कथं शत्रून्बिजेष्यसि ।
अनङ्गेनापि कल्याणं यस्त्वमेवमजीयथाः ॥ ३३४ ॥
धर्मार्थावेव न परं कामासक्तस्य नश्यतः ।
मूलं सर्वपुमर्थानां वपुरप्यपचीयते ॥ ३३५ ॥

१. अत्र च दीर्घकरणम् 'न तिसृचतसृ-' (६।४।४) इति पाणिनीयसूत्रविरुद्धं ज्ञेयम्,