पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
काव्यमाला।


[१]जाङ्गुलीमिव भोगीन्द्राः सिंहीमिव वनद्विपाः ।
वह्निज्वालामिव व्याघ्रास्तां सतीं वीक्ष्य दुद्रुवुः ॥ ५३७ ॥

यान्ती चाचिन्तयद्यावत्सार्थः कश्चिद्भवेद्यदि ।
तेन साकमरण्यस्य पारमस्य व्रजाम्यहम् ॥ ५३८॥

तावत्पुरः पराभोगभासुरं लोकसंकुलम् ।
संकटं शकटवातैः सार्थं कंचिदुदैक्षत ॥ ५३९ ॥(युग्मम् )

तमासाद्याभवद्भमी यावत्वस्थमना मनाक् ।
तावत्स रुरुधे हक्वमुखरैर्दस्युभिः क्षणात् ॥ ५४० ॥

सा तानूर्ध्वभुजावादीदरे रे यात तस्कराः ।
आरम्भोऽस्मिन्मया त्राते सार्थेऽनर्थफलो हि वः ॥ ५४१॥

तामवज्ञाय भूतात्तामिव वातिकिनीमिव ।
यदा लुण्ठयितुं सार्थस्तैर्बलादुपचक्रमे ॥ ५४२ ॥

ध्वस्तद्विषदहंकारान्हुंकारान्सामुचत्तदा ।
सिंहीरवैरिवामीभिस्ते कुरङ्गा इवानशन् ॥ ५४३ ॥

ततो नः पात्यसौ नूनं काप्यस्सत्कुलदेवता ।
इति सार्थपतिर्भक्त्या तां स सार्थजनोऽनमत् ।। ५४४ ॥

पृच्छति स्म च कल्याणि कासि त्वं महिमैकभूः ।
अस्मिन्नेकाकिनी किंवा वने भ्राम्यसि निर्जने ॥ ५४५ ॥

ततोऽमै बान्धवायेव भारत्या दैन्यशून्यया ।
भीमभूरानलद्यूतान्निजामकथयत्कथाम् ॥ ५४६ ॥

लक्षणानलपत्नीत्व ज्ञानाच्चैष विशेषतः ।
प्रीतिमन्तर्वहन्भैमीं निन्ये पटकुटीं निजाम् ॥ ५४७ ॥

स्नानभुक्त्यादिना तत्र हृतश्रान्तिमधारयत् ।
स तैस्तैरुपचारैतामाराध्यद्देवतामिव ।। ५४८ ॥

अथ प्रववृते प्रावृङ्गर्जामुरजनिखनैः ।
जनेभ्यः शिखिनां नृत्तं दर्शयन्ती वने वने ॥ ५४९ ॥



१.जाङ्गुली विषविद्या.