पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
पाण्डवचरितम् ।

इत्यालोच्य ययौ मूच्छी दुःखसंभारनिर्भरा ।
उच्चैश्च प्राप्तचैतन्या रुरोद व्यलपञ्च सा ।। ५२४ ॥

हा नाथ किं तवाभूवं हताहं भारहेतवे ।
स्थूले अपि निजे शृङ्गे भाराय वृषभत्य किम् ॥ ५२५॥

न दृष्टः क्वाप्ययं पन्थाः सात्विकानां विवेकिनाम् ।
यदीशि वने पाणिगृहीती त्यज्यते प्रिया ॥ ५२६ ॥

नैष ते यदि या दोषो मत्कर्मैवापराध्यति ।
भवेन्मतिविपर्यासस्वादृशामपि किं क्वचित् ।। ५२७ ॥

जल्पं जल्पमितिप्रायं तारं पूत्कुर्वती मुहुः ।
अरोदयद्वने भैमी श्वापदान्पादपानपि ॥ ५२८ ॥

पटप्रान्ते चिराकान्यप्यक्षराणि निरीक्ष्य सा ।
वाचयामास सानन्दं दध्यौ चान्त:स्मिताशया ॥ ५२९ ॥

दिष्ट्याचाप्यसि ततःकेतकीकाननालिनी ।
ददौ मे गमनादेशं यत्स्वयं लिखिताक्षरैः ॥ ५३० ॥

तन्यग्रोधाध्वनानेन पितुर्वेश्म व्रजाम्यहम् ।
नारीणां पतिशून्यानां पितैव हृदयातिहृत् ॥ ५३१ ॥

पति विना तु तद्नेहे वसन्त्या निस्तनूरुहः ।
साध्व्या अपि कुरङ्गाक्ष्याः पराभूतिः पदे पदे ॥ ५३२ ॥

इत्यालोच्य पितुर्गेहं प्रत्यचालीन्नलप्रिया ।
कांदिशीका दृशौ दिक्षु प्रक्षिपन्ती मुहुर्मुहुः ॥ ५३३ ॥

दर्भसूचिव्यथोद्भूतशोणितारुणितक्रमा ।
पाटितोभयजङ्घा च क्षुद्रकैर्बदरीवणैः ।। ५३४ ॥

मलीमसांशुका खेदमेदुरा रेणुरूपिता ।
विकीर्णकुन्तला वक्रमभितस्तरलेक्षणा ॥ ५३५ ॥

प्रेयोविरहपीडाभिर्निंगीर्णनिखिलव्यथा ।
दरिद्रस्त्रीव सा मार्गे त्वरित त्वरितं ययौ ।। ५३६ ॥
(त्रिभिर्विशेषकम् )