पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
काव्यमाला।


कश्वासि क्व च वास्तव्यः कुत्र चाभिजनस्तव ।
कला नियतमन्यापि कापि संभाव्यते त्वयि ॥ ४८५॥

कुब्जेनाभिदधे राजञ्जन्मभूर्मम कोशला।
सर्वः स्वजनवर्गोऽपि शश्वत्तत्रैव वर्तते ॥ ४८६ ॥

हुण्डिकः सूपकारोऽस्मि नलस्य पृथिवीपतेः ।
स एव हि कलाः सर्वाः प्रीतिपाने मयि व्यधात् ॥ ४८७ ॥

किं च वेत्ति स वा सूर्यपाका रसवती भुवि ।
अहं वा तत्पदोपास्तिप्रसादाद्वेद्मि नापरः ॥ ४८८ ॥

सोऽधुना कूबरे बन्धौ क्षोणिमक्षदुरोदरे ।
हारयित्वा सदारोऽपि जगाम जनवद्वनम् ॥ ४८९ ॥

विपेदे तत्र सत्कान्तकलानिलयमागमम् ।
श्रितोऽहमविशेषज्ञं मानिनं ननु कूवरम् ॥ ४९० ।।

आकर्ण्य दधिपर्णस्तां नलमृत्युकथामथ ।
रुरोद प्रेतकृत्यं च चकार सपरिच्छदः ॥ ४९१॥

जातुचित्सूर्यपाकायां रसवत्यां कुतूहली।
हुण्डिकाय नृपः शालिप्रमुखं सर्वमार्पयत् ॥ ४९२ ॥

स स्थालीरातपे न्यस्य विद्यां वैवखतीं स्मरन् ।
चक्रे रसवतीं दिव्यामशेषरसपेशलाम् ।। ४९३ ॥

तया च भोजयामास राजानं सानुजीविनम् ।
प्रीतश्चास्मै ददौ सोऽपि वस्त्रालंकरणादिकम् ॥ ४९४ ॥

लक्षमेकं च टङ्कानां ग्रामपञ्चशतीमपि ।
सर्वमेतद्विना ग्रामान्हुण्डिकोऽप्यग्रहीचदा ॥ ४९५ ॥

ततो भूयोऽपि भूपालः प्रीतिमास्तमभाषत ।
कुब्जं सर्वं ददे तत्ते यदन्यदपि वाञ्छसि ॥ ४९६ ॥

इत्युक्तः क्षोणिपालेन कुब्जः स्मेरेक्षणोऽवदत् ।
राजन्यावद्भ्रूवः खण्डं भुजादण्डः प्रशास्ति ते ॥ ४९७ ॥