पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
काव्यमाला।

दत्तझम्पान्दुमान्तेभ्यो हिंसन्हस्तिपकाग्रणीन् ।
अग्रतः कृष्टबालस्त्रीवृद्धः कौतुकिमिनरैः ॥ ४६० ॥

पुत्कारसीकरासारक्लृप्तझञ्झासमीरणः ।
धूननोद्धधूतसिन्दूरपूरपिञ्जरिताम्बरः ॥ ४६१ ॥

सप्तश्रोतःस्रवद्दानपङ्किलीकृतभूतलः ।
गतो मातङ्गरूपेण समवर्तीव मूर्तताम् ॥ ४६२॥

दूरतो दधिपर्णेन राज्ञानुगतपद्धतिः ।
नलेनोन्मूलितालानः कोऽप्यदृश्यत कुञ्जरः ॥ ४६३ ॥
(नवभिः कुलकम् )

तं कस्मिन्नपि नागेन्द्र वशीकर्तुमनीश्वरे ।
ऊर्ध्वीकृत्य भुजं राजा व्याजहारेति भारतीम् ।। ४६४ ॥

वारणेन्द्रमिदं व्यालं यः कोऽपि कुरुते वशे ।
अवश्यं तस्य वश्यत्वं लक्ष्मीमेनां नयाम्यहम् ॥ ४६५ ॥

इत्युक्तवति भूपाले नलः कल्लोलिविक्रमः ।
अस्पृशन्निव पादाभ्यां भुवं वेगादधावत ॥ ४६६ ॥

निवर्तस्व निवर्तस्व कुब्ज माविश माविश ।
इति लोकैर्निषिद्धोऽपि नल: सिंह इवाविशत् ॥ ४६७ ॥

नलो नागमभाषिष्ट ले[१]ष्टुना प्रणिहत्य तम् ।
रे रे मातङ्ग एवासि स्त्रीबालादीनुपद्रवन् ॥ ४६८ ॥

तदेतत्सर्वमुत्सृज्य ममैवानुपदीभव ।
अयमग्रेऽस्मि ते दानवृष्ट्यवग्रहदुर्ग्रहः ॥ ४६९ ॥

इत्युक्तः सोऽप्यधाविष्ट क्रोधादन्धंभविष्णुदृक् ।
साक्षाद्विन्ध्य इवोत्पातवातैर्धूतो नलं प्रति ॥ ४७० ॥

धावञ्जातु भ्रमञ्जातु लेष्टुमिर्जातु ताडयन् ।
पतञ्जातु लुठञ्जातु वचोभिर्जातु भलैयन् ॥ ४७१ ॥



१. लेष्टुर्दृढमृत्पिण्डः.