पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
पाण्डवचरितम् ।


यदा वत्स परव्रज्यासमयस्ते भविष्यति ।
ज्ञापयिष्यामि दैवज्ञ इवाभ्येत्य खयं तव ।। ४४७॥

फलं तु श्रीफलस्येदमिमां चापि करण्डिकाम् ।
गृहाण द्वयमप्येतत्कामं रक्षेः प्रयत्नतः ॥ ४४८ ॥

यदा च रूपमास्थातुमात्मीयं ते स्पृहा भवेत् ।
निर्भिद्य श्रीफलं दिव्यदुकूलानि तदा कृषः ॥ ४४९ ॥

अस्याः करण्डिकायाश्च हाराद्याभरणोत्करम् ।
क्षणादमीभिरामुक्तैर्निजं रूपमवाप्स्यसि ॥ ४५० ॥ (युग्मम्)

इत्युक्त्वा तदृव्यं देवः समर्प्य पुनरब्रवीत् ।
किं भ्राम्यसि वने स्थानं नयामि त्वां यियासितम् ॥ ४५१ ॥

नलोऽप्युवाच मां तात सुंसुमारपुरे नय ।
इति जल्पन्त्वमैक्षिष्ट तस्य द्वारि पुरस्य सः ॥ ४५२ ॥

यावच्चचाल विस्मेरमानसः पुरसंमुखम् ।
तावद्बहलमश्रौषीजनकोलाहलं नलः॥ ४५३ ॥

पलायध्वं पलायध्वं सर्वतस्त्वरितं जनाः ।
क्षणादित्यश्ववाराणां ध्वनि शुश्राव नैपधिः ॥ ४५४ ॥

किमेतदिति संचिन्त्य यावत्तस्थौ कचिन्नलः।
तावन्निर्मुक्तदृग्मार्गः प्रतिकारैरपि द्रुतम् ॥ ४५५ ॥

तिर्यक्प्रवृत्तदानाम्भःस्निपितः प्रतिमानकः ।
खच्छायायामपि क्रोधक्रूरः परिणमन्मुहुः ।। ४५६ ॥

नभस्वन्तमपि खैरं विधुन्वन्नसनस्पृशम् ।
मुहुर्विहङ्गमस्यापि धावन्विस्फुरितः पुरः॥ ४५७ ॥

मठाट्टालकशालाट्टमन्दिरादीनि पातयन् ।
कल्पान्तमातरिश्वेव भञ्जन्नुद्यानपादपान् ॥ ४५८ ॥

प्राकारगोपुरारूढैर्वीक्षितश्चकितैर्जनः ।
निशि ताराकरैः पश्वादारिकैः(?) परिवारितः॥ ४५९ ॥