पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
पाण्डवचरितम् ।


हा दुरात्मन्नल क्षिप्रं कथं यासि न भस्मसात् ।
इत्याद्यालोचयत्यस्मिन्विरराम विभावरी ॥ ४२१ ॥

निलीनमिव तत्कालं नलस्य मनसोऽन्तरे ।
सर्वतोऽपि दिगन्तपु तुच्छत्वमगमत्तमः ॥ ४२२ ।।

उदेति न रविर्यायद्यावज्जागर्ति न प्रिया ।
साश्रुनेत्रो नलन्तावज्जगाम त्वरितक्रमम् ॥ ४२३ ॥

गच्छन्नच्छिन्नसंचारमथ तस्मिन्यनान्तरे ।
धूमस्तोमं स वर्द्धिष्णुं विन्ध्यस्पर्द्भिनमैक्षत ॥ ४२४ ॥

भीमास्तदन्तरुत्तस्थुर्ज्वालाः कालानलोपमाः ।
निर्गता रत्नगर्भाया गर्भरत्नप्रभा इव ॥ ४२५ ॥

क्षणेन व्यानशे सर्वं वनं तद्दावपावकः ।
मानसं कोशलाभर्तुरिव शोकहुताशनः ।। १२६ ॥

जन्तूनां दह्यमानानामाक्रन्दानुपकर्णयन् ।
मानुपीं गिरमश्रौपीन्नलो गच्छन्तदन्तिकम् ॥ ४२७ ॥

ऐक्ष्वाक नलभूपाल जगत्यार्तैकबान्धव
दावाग्निदह्यमानाङ्ग्ं महात्मन्रक्ष रक्ष माम् ॥ ४२८ ॥

तस्या वाचोऽनुसारेण नलः प्रहितलोचनः ।
वल्लीवलयमध्यस्थं ददर्शैंकं भुजंगमम् ॥ ४२९ ॥

तं सोऽभ्यधाद्भुजङ्गेन्द्र मम नामान्वयौ कथम् ।
जानासि त्वं कथं चेत्थं ब्रूपे मनुजभाषया ॥ ४३० ॥

आह स्माहिर्मनुप्योऽहमभूवं पूर्वजन्मनि ।
तत्संस्काराद्भवेऽप्यस्मिन्मानुपी मे सरस्वती ॥ ४३१ ॥

निर्वाधमवधिज्ञानमप्यस्ति मम भूपते ।
करस्थमिव पश्यामि तेन विश्वं चराचरम् ।। ४३२ ॥

तत्रायख जगत्राणसत्रधूमध्वजादितः ।
त्वां प्रत्युपकरिष्यामि निरपेक्षमपि क्षणात् ॥ ४३३ ।।