पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
काव्यमाला ।


देवि तत्र व्रजेर्यत्र कुत्रापि प्रतिभाति ते ।
अहं तु खलु न क्वापि मुखं दर्शयितुं क्षमः ॥ १०८॥

वर्णावलि लिखित्वेति चचाल चलिताननः ।
पश्यन्भैमीं तथा सुप्तां मन्दं मन्दं रुदन्नलः ॥ ४०९ ॥

पुनावृत्य वैदर्भीमुखमालोक्य निर्भरम् ।
जगाद दैवदुष्कर्मविद्धमर्मा महीपतिः ।। ४१० ॥

हा विधे विहितेयं चेदीदग्विश्वातिशायिनी ।
तत्किमेतावतीं दीनामवस्थां लम्भिता त्वया ॥ ४११ ॥

नान्योऽपि खयमारोप्य छिनत्ति बदरीमपि ।
फलिताशेषसंकल्पां किं पुनः कल्पवल्लरीम् ॥ ४१२ ॥

यदि वा जड एवासि मन्येऽम्भोजनिवासितः ।
तेनेन्दुमपि निर्माय कदर्थयसि राहुणा ॥ ४१३ ॥

मम विज्ञापनां सर्वाः शृण्वन्तु वनदेवताः ।
दुर्बुद्धिविधिवद्देव्यामस्यां माभूत निर्दयाः॥ ४१४ ॥

तथा कुरुत केनापि यथोपद्रूयते नहि ।
मार्ग च विन्दति प्रातरसौ खजनवेश्मनः ॥ ४१५ ॥

इत्युदीर्य मुहुर्जायां पश्यन्नावृतकंधरः ।
गच्छति स्म नलस्तावद्यावदागाददृश्यताम् ॥ ४१६ ॥

वन्यसत्त्वोद्भवः शङ्के स्यादस्याः कोप्युपद्रवः ।
तल्लतावृत एवैतां रक्षाम्येकान्तशायिनीम् ॥ ४१७ ॥

प्रबोधसमये प्रातर्गमिष्यामि यथारुचि ।
गच्छत्वेषापि केनापि मदावेदितयोः पथोः ॥ ४१८॥

इत्यालोच्य निवृत्त्याशु नलस्तस्थौ लतान्तरे ।
तथाभूतां च तां दृष्ट्वा पुनरन्तरचिन्तयत् ॥ ४१९ ॥

अहो नलस्य शुद्धान्तमसूर्यंपश्यमीदृशम् ।
वासवेश्मनि शेते च कीदृश्युञ्चूलशालिनी ॥ ४२० ॥