पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
पाण्डवचरितम् ।

  

तामूचे च मया कोशः समं राज्येन तत्यजे ।
तत्ते केयं मदीयाया कोशोऽप्यत्यागवासना ॥ ३९५ ॥

मम पाणिग्रहे यदा त्वमपि त्यागशद्किनी ।
मूढासि न हि भैमीय भवत्यप्यक्तिशृङ्गला ॥ ३९६ ॥

इत्याकर्ण्य खतेजोगिनमः कल्पान्तशिल्पिभिः।
हसन्तीमिव तां चक्रे पटसंश्लेषिणीं नलः ॥ ३९७ ॥

पुनर्जगाद तां देवीक्रान्तस्य मम बाससः ।
छेदाय क्षुरिके देवि प्रसीदायं कृतोऽञ्जलिः ॥ ३९८ ॥

यद्वा स्त्रीजातिकारुण्यविक्लवा न व्यवस्यति ।
कारुण्य कि हि निर्स्विशसुतायास्तव कथ्यताम् ॥ ३९९ ॥

इति चिच्छेद मंदम्विपतदश्रुकणाद्वितम् ।
मन्युसंभारनिर्भिन्नचेताश्चेलाञ्चलं नलः ॥ ४०० ॥

अव्रवीच्च दृशौ देव्याः कामं निद्रे निमीलयेः।
मा स्म भून्मम हिञ्जी[१]रः स्निग्धमस्या विलोकितम् ।। १०१॥

अस्मि त्यक्तस्त्वया देवि न व्यलीकशतैरपि ।
निर्व्यलीकामपि त्वां तु हा दुरात्मा त्यजाम्यहम् ॥ ४०२ ॥

मन्ये मे नेदमप्यागस्त्वव्यागस्त्वं गमिप्यसि ।
नाविर्भवति कौमुद्यां कजलस्यापि कालिमा ॥ ४०३ ॥

इयमापृच्छसे देवि प्रणामोऽयमपश्चिमः ।
त्वामपि क्षेप्तुमिच्छामि नात्मीयव्यसनार्णवे ।। ४०४ ॥

सतीव्रतपवित्रायाः कोऽपि नोपद्रवरतव ।
परं पूजैव ते गेहे पितुर्वा श्वशुरस्य वा ॥ ४०५ ॥

इत्युक्त्वा तत्पदप्रान्ते लिखति स्म निजासजा।
अक्षराणि क्षरद्वाप्पविन्दुक्लिन्नाननो नलः ॥ ४०६॥

वामतोऽयं वटेनाध्या विदर्भामुपतिष्ठति ।
दक्षिणेन पुनः स्मेरैः किंशुकैः कोशलां पुरीम् ॥४०७ ॥



नेगटः