पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
पाण्डवचरितम् ।

  

तां क्वचिन्मार्गत्वेदेन तरुन्छायानिपादिनीम् ।
नलोऽलिनीदलानीतपयः शीनमपाययत् ॥ ३६९ ॥

क्वचिच्च सत्त्वमालम्व्य पादसंवाहनद्धयता ।
भूपालेन वलाद्भैमी त्मितपूर्वमवार्यत ॥ ३७० ॥

अतीयतुः फलस्तैत्तैन्तौ मध्याह्वकृताह्विकौ ।
सेव्यमानौ सरन्तीरे शिशिरैस्यार्भिमारतैः ॥ ३७१ ॥

अन्योन्यनिबिडाश्लेषवीतचद्भमणक्लमौ ।
तौ लतामण्डप क्वापि निन्यतुः पथि यामिनीम् ॥ ३७२ ॥

अन्येद्युरुन्मदोत्फालव्यालव्याकुलितोदरम् ।
एकच्छत्रद्रुमच्छायामीयतुरतौ महाटवीम् ॥ ३४३ ॥

तामवस्वामिवोप्णांशुस्तयोरीक्षितुमक्षमः ।
विधौ क्रोधादियाताम्रो जगामात्वं नगान्तरम् ॥ ३७४ ॥

अधावन्नभितो दिग्भ्यस्ततारित्मिरवीचयः ।
वनान्तगहनध्वान्तबन्धुन्नेहोत्सुका इव ॥ ३७५ ॥

कान्तारसरितं कांचिद्गत्वा धाताभ्यदोःक्रमौ ।
ततो भूपश्च भमी च यथेच्छं पपतुः पयः ॥ ३७६ ॥

विश्रामाय लतावेझम क्रोडाङ्केल्लिपल्लवैः ।
नलः शिलातले रम्ये क्वापि तल्पमकल्पयत् ॥ ३७७ ॥

वृन्तैरपि वपुर्ग्लानिर्वैदर्भ्यामास्मभूदिति ।
उत्तरीयपटप्रान्तं स व्यधत्तोत्तरच्छदम् ॥ ३७८ ॥

समुच्चार्य ततः पञ्चपरमेष्ठिनमस्क्रियाम् ।
तौ स्म संविगतस्तस्मिन्मिथः संसक्तदोलती ॥ ३७९ ॥

अथाभाग्यभरैभैम्याः क्षमापालोऽन्तरचिन्तयत् ।
गन्तव्याया भुवः कान्तो विन्दुरस्त्यर्णवः पुरः ॥ ३८० ॥

देवीसखश्च गन्तास्मि तस्य पारीणतां कुतः ।
पथि स्वच्छन्दचारस्य प्रत्यूहो हि स्त्रियो महान् ॥ ३८१ ॥