पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
काव्यमाला।


चिकीर्षेयं तवासीञ्चेत्किं विधे भरतार्धभुक् ।
चक्रे नलस्त्वया यद्वा महारोहो महापदे ॥ ३५६ ॥

यां सती शापशङ्कीव करैः शूरोऽपि नास्पृशत् ।
सहते सा कथं भैमी पादचङ्क्रमणक्लमम् ॥ ३५७ ॥

धिक्कूबरं कुतोऽस्यापि स्थैर्यमेष्यन्ति संपदः ।
भ्रातरं भ्रातृजायां च य एवं निरवासयत् ॥ ३५८ ॥

इति व्रजति वैदर्भीसहाये नलभूपतौ ।
अन्तनगरमुच्चेरु गराणां गिरस्तदा ॥ ३५९ ॥
(पञ्चभिः कुलकम् ।)
तदा भैमीक्रमस्पर्शपूतंमन्येव मेदिनी ।
धावत्पौरजनोद्धूतरजोव्याजाद्दिवं ययौ ।। ३६० ॥

पौरामात्यादिभिलौकैरुपनीतानि कोटिशः।
निराकुर्वन्नलो यानान्यगच्छन्नगराद्बहिः ॥ ३६१ ॥

सह प्रस्थानवः कामं कुलामात्याः क्षमाभृता ।
तैस्तैर्वाक्यैः समं पौरैय॑वर्तन्त कथंचन ॥ ३६२ ॥

दुःखादभ्येत्य वैदर्भ्या विभाव्य मुखमुज्ज्वलम् ।
पौर्यः पुनर्ययुर्धाम तत्सतीत्वविकस्वराः ॥ ३६३ ॥

भीमात्मजानिभाल्लक्ष्मीमिवादाय नलोऽचलत् ।
गतेऽस्मिन्सर्वमप्यासीन्निर्लक्ष्मीकं कुतोऽन्यथा ॥ ३६४ ॥

पुरीपरिसरारामचारिमायैर्विनोदयन् ।
विदर्भदुहितुश्चक्षुर्नलोऽगच्छत्पुरः पुरः ॥ ३६५ ॥

भैम्याः पुराभवत्प्रीतिरातपत्रैर्न तावती ।
पत्या धृतोत्तरीयायाः पप्रथे पथि यावती ॥ ३६६ ॥

पार्थिवस्तां पथि श्रान्तां यत्र तत्रोपवेशिनीम् ।
निर्व्याजं वीजयामास खेदिनीं सिचयाञ्चलैः ॥ ३६७ ॥

क्वापि श्रमेण विश्रान्तं संवाह्य चरणौ चिरम् ।
पार्थिवः प्रार्थयांचक्रे पुरस्ताद्गमनाय ताम् ॥ ३६८ ॥