पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
पाण्डवचरितम् ।


राज्यभ्रंशे भुवो भर्तुः प्रजाश्चनान्दुरुणकैः ।
कुलायभूरुहे भङ्गे परिणामिय पङ्कयः ॥ ३४३ ॥

कृवरो नलमित्यूने मदीयां मुज्ज मेदिनीन् ।
पिता दत्ते स्म ते राज्यं ममेदानी तु देवताः ॥ ३४४ ॥

गर्वं किमपि माकापीर्न दूरे दोर्भृतां श्रियः ।
इत्युक्त्वान्बरखण्डैकमात्र श्रीरचलन्नळः ॥ ३४५ ॥

मया जितासि मा यासीर्मद्न्तपुरमाश्रय ।
नलानुयायिनीं भैमीमित्यवोचन कूचरः ॥ १४६ ॥

ततन्तमूचिरे पौगः किमेतां प्रतिपित्यासि ।
मृत्युमाप्नोति शार्दृल्याः पतियन्मृगधूर्तकः ॥ ३१७ ॥

मातृवद्दयितां भ्रातुत्वत्त्वमेतां नहासतीम् ।
प्रणम्य ग्यमारोप्य प्रेपय प्रयसा सह ॥ ३४८ ॥

इत्युक्तस्तैर्नमस्कृत्य वैदर्भीरथमर्पयत् ।
अलं तय रथेनापि नलेनेति न्ययेधि सः ॥ ३४९ ॥

नृपागारात्पुरस्कृत्य प्रेयसीमतिधीरधीः ।
नलोऽचलन्मुखाम्भोजात्पदार्थ इव् भारतीम् ॥ ३५० ॥

प्रियानुव्रज्य यातन्य प्रस्थितस्य शनैः शनैः ।
प्रयाणपटहैर्जातमाक्रन्दैर्नुजीविनाम् ॥ ३५१ ॥

लीलाकुरङ्गकक्रीडासारिकाकेलिर्बार्हणः ।
गृहपारावताः सद्मकीरवापीसितच्छदाः ॥ ३५२ ॥
.
प्रेयांसमनुगच्छन्तीमनुजानीत मां मनाक् ।
वदन्तीति तदा भैमी करयाद्रि नाकरोन्मनः ॥ ३५३ ॥
(युग्मम् )

पुरे पौरवधूनेत्रैः प्रारब्धप्रावृपि क्षणात् ।
तस्याः प्रियानुगामिन्याः प्रससुः प्रीतिवीरुधः ॥ ३५४ ॥

धिग्विधिं यो नलस्यापि दशामेतामदर्शयत् ।
न धिग्वास्य स्वभावोऽयं चन्द्रमस्यपि दृश्यते ॥ ३५५ ॥