पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
पाण्डवचरितम्

   
क्रीडादिललितैर्जातु जातु काननकेलिभिः ।
दोलालीलायितैर्जातु जातु वारिविगाहनः ।। ३१७ ॥

कुसुमावचयैर्जातु जातु मालाभिगुम्फनैः ।
उत्तंसरचनैर्जातु नयतः स्म दिनानि तौ ॥ ३१८ ॥

अथान्यदा नलं न्यस्य राज्ये निपधभूपतिः ।
कूवरं यौवराज्ये च परिव्रज्यामुपाददे ॥ ३१९ ॥

तस्मिन्त्राज्ये प्रजाः सर्वारतरङ्गितधनोदये ।
अध्यारोहन्परां लक्ष्मीं तपात्यय इवापगाः ॥ ३२० ॥

चूर्णीकृत्य प्रतापाग्नौ रिपुस्त्रीहारवल्लरीम् ।
स कामं धवलीचके यशःप्रासादमात्मनः ॥ ३२१ ॥

प्रतापमिव कल्पाग्निसंपन्नमसहिष्णवः ।
ममज्जुर्द्विपदुर्वीशश्रियस्तस्याभिचारिणि ॥ ३२२ ॥

स सैन्यैः साधयामास भरतार्धमधिद्युतिः ।
करैरुप्णांशुमालीव गगनार्धमशेषतः ॥ ३२३ ॥

भरतार्धाधिराजस्य राजानस्तस्य तेनिरे ।
संभूय भूरिसंभारमभिषेकं हरेरिव ॥ ३२४ ॥

कूबरः क्रूरचेतास्तु तस्य राज्याभिलापुकः ।
रन्ध्राण्यन्वेषयामास मृगारेरिव जम्बुकः ॥ ३२५ ॥

नलस्तु सह तेनैव बान्धवप्रीतिबन्धुरः ।
नित्यं दुरोदरक्रीडां तनोति विशदाशयः ॥ ३२६ ॥

अन्येाद्युस्तुं गम[१]चरवन्धमोक्षसुधीरपि ।
कूबरं देवनैर्देवाज्जेतुं नालं नलोऽभवत् ॥ ३२७ ॥

नलस्य काङ्क्षितो नाक्षः पतति स्म कथंचन ।
मारयामास तच्छारीन्भूयोभूयस्तु कूबरः ॥ ३२८ ॥

नगरपामखेटादि हारयन्नभवन्नलः ।
गलल्लक्ष्मीः पतत्यक्षे शशीव विशदेतरे ॥ ३२९ ॥



१. गमचरावक्षद्यूतप्रभेदौ