पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
काव्यमाला।


न धर्मों नूतनः कोऽपि युवयोरुपदिश्यते ।
ययोर्भूतं भवद्भाविजन्मधर्मैकबन्धुरम् ॥ ३०४ ॥

चतुर्विशतिमुद्दिश्य दमयन्ती जिनेश्वरान् ।
तपश्चक्रे ददौ रत्नतिलकांश्च पुराभवे ॥ ३०५ ॥

तेनास्याः शाश्वतं भालस्थलालंकरणं नवम् ।
अस्मिञ्जन्मनि मार्तण्डविडम्बी तिलकोऽभवत् ॥ ३०६ ॥

जन्मान्तरे यथा सिक्तः कुमार भवताप्यसौ ।
धर्मद्रुः फलितः शश्वजज्ञे तैस्तैः फलैर्यथा ॥ ३०७ ॥

अधिगम्यार्हतं धर्ममागामिन्यपि जन्मनि ।
सर्वकल्याणकल्लोलपारावारौ भविष्यथः ॥ ३०८॥

तामित्यमृतसध्रीचीं तैा निशम्य मुनेगिरः ।
प्रतस्थाते रथारढौ प्रौढप्रहादमेदुरौ ।। ३०९ ॥

पुरीपरीसराराममुपेयुषि नृपे क्रमात् ।
नल: प्रमोदसंफुल्लः प्रेयसीमित्यवोचत ॥ ३१०॥

देवि पश्य निजश्रीभिर्जयन्तीममरावतीम् ।
तव श्वसुरसंतानराजधानीमिमां पुरीम् ॥ ३११ ॥

इतः क्रीडातडागानि केलिधात्रीधरा इतः ।
इतो लीलावनश्रेणिरितः प्रमददीर्घिकाः ॥ ३१२ ॥

इत्यादि तत्तदुन्मीलत्प्रमोदलहरीजुषः ।
अदर्शयन्नथादर्शो विदर्भदुहितुर्नलः ॥ ३१३ ॥ (युग्मम्)

वधूवरं पुरस्कृत्य प्रारब्धविविधोत्सवम् ।
विवेश निषधः शक्रसंकाशः कोशलापुरीम् ॥ ३१४ ॥

तस्यामुद्वीक्ष्य वैदर्भी जिनवेश्मनि भूरिशः ।
पत्या नलेन मेने खं पुमर्थत्रयशालिनम् ॥ ३१५ ॥

समं नलस्य निर्व्रीडं क्रीडतः कान्तया तया ।
दिनैर्यामायितं कामं क्षणदाभिः क्षणायितम् ।। ३१६ ॥