पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २१५ क्षीयेऽहमसिते पक्षे यामिनीकामिनीशवत् । विरोधिनस्तु वर्धन्ते तमस्तोमा इवान्वहम् ॥ १८७ ॥ हेमन्तहिमसंभारे स्फारीभवति वैरिणि । भाति मे कोऽपि निर्लज्जो निस्तेजाः स्वं प्रकाशयन् ॥ १८८ ॥ स्तुमो जलधिमेवैकमशेपितजलाशयम् । वल्गत्यपि रिपौ ग्रीष्मे यस्याभ्युन्नतिरीदृशी ।। १८९ ॥ नानारत्नप्रभाजालदत्तसंध्याभ्रविभ्रमाम् । संसदं तां तपःसूनोर्वासिवोऽप्यभिलापुकः ॥ १९० ॥ ध्यायन्ति हृदये नित्यं विस्मृताशेषदेवताः । परब्रह्मेव भूपालास्तस्याज्ञामेव केवलम् ॥ १९१ ॥ नमन्नृपतिकोटीरमणीनामपि दुर्धराः । सहन्ते न महस्तस्य पादाम्भोजरजःकणाः ॥ १९२ ॥ हर्म्याङ्गणे नृपास्तस्य मण्डलीवन्धशालिनः । प्रेक्षाक्षणं प्रतीक्षन्ते प्रस्तुतान्योन्यसंकथाः ।। १९३ ।। भूपालोपायनायातैर्गजैस्तन्मन्दिराजिरम् । श्यामलीक्रियते दाननिर्जितैरिव नीरदैः ॥ १९ ॥ तत्तुरङ्गखुरोत्खातैः पांशुभिस्तलिनावनिः । बभूव भूभृतोऽप्यासन्नत्युच्चाः शृङ्गसङ्गिभिः ॥ १९५ ।। तद्वेश्मन्युपदारत्नकूट कान्तितिरोहितः । लक्ष्यतेऽप्युदितोऽप्यर्कः समाकमलिनीस्मितैः ।। १९६ ॥ तदेतत्तात निःशेष पश्यतस्तस्य मन्दिरे । द्विधेव हृदयं मेऽभूद्विदलसंधिबन्धनम् ॥ १९७ ॥ अथाभ्यधत्त संरम्भाद्धृतराष्ट्रः सुयोधनम् । धिग्वत्स मत्सरः कोऽयमस्थाने ते गरीयसः ॥ १९८॥ लक्ष्मीरसंस्तुतानामप्यानन्दाय महीयसः । किं पुनः प्रेम सर्वस्वशालिनां कुलजन्मनाम् ॥ १९९ ॥ १. तलिना विरला.