पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१२ काव्यमाला । जगतीगीतदोःकीर्तिप्रबन्धा बान्धवास्तव । पयोधय इवोद्वेलाः पृथिवीप्लावनक्षमाः ।। १४८॥ तेष्वप्यरातिभूपालमौलिलालितशासनः । रणे दुःशासनः पाकशासनेनापि दुःसहः ॥ १४९ ॥ तव प्रत्युपकारैकलम्पटः सुभटाग्रणीः । सर्वारिहृदयोत्कीर्णः कर्णः प्राणाञ्जिहासति ॥ १५० ॥ अहमेकधुरीणस्ते समरेषु ससोदरः । तत्सहायरिमामेतैः खच्छन्दं मेदिनीं जय ॥ १५१ ।। अथाह कौरवस्तर्हि विजये पाण्डवान्पुरः । एतैर्जितैर्जितैवेयमखिलापि वसुंधरा ।। १५२ ॥ सौबलोऽप्यभ्यधाद्भूयः सेयं मिथ्या मतिस्तव । न सोऽप्याखण्डलः पाण्डुपुत्रजैत्रायुधे युधि ॥ १५३ ॥ निहन्ति यत्प्रतापोऽपि शौण्डीरजडिमज्वरम् । कः सहेत तमभ्यर्णं तपःसुतरविं रणे ॥ १५४ ॥ भीमेतिनामसाधर्म्यशङ्कितैरिव कुञ्जरैः । युद्धे गजासुराकारैः प्रणेशे पवनात्मजात् ॥ १५५ ॥ खन्यते विशिखैर्जिष्णोर्वैरिवक्षःस्थलक्षितिः । अन्तः शरास्तु जुम्मन्ते नेत्रयोस्तन्मृगीदृशाम् ॥ १५६ ॥ कालिन्दीसोदरं कान्त्या करवालं यमोपमम् । धारयन्तौ करे युद्धे दुर्नियम्यौ यमावपि ॥ १५७ ॥ विष्वक्सेनादयस्तेषां सुहृदस्ते रणे मुहुः । असृक्पानोत्सवं चक्रुद्वयेषामपि पत्रिणाम् ॥ १५८ ॥ तदित्यजय्यदोर्दण्डताण्डवाः खलु पाण्डवः । शस्त्राशस्त्रि विनाप्येकः किं तूपायोऽस्ति तज्जये ॥ १५९ ।। अथोत्फुल्लमुखाम्भोजमभ्यधत्त सुयोधनः । को नामायं झगित्येव कथ्यतां कथ्यतामिति ॥ १६० ॥