पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०८ काव्यमाला। समं तैः सर्वसामन्तैरुत्सवेन गरीयसा । पार्थिवस्तीर्थवारीणि पीवरप्रीतिरावहत् ॥ ९६ ॥ रक्षामन्त्रादिसंस्कारक्रियाकन्दलितद्युतः । तत्कालं ते कलामैन्द्रीं सत्यमेवाश्रयन्नृपाः ॥ ९७ ॥ कृपाणपाणयः केऽपि प्रतिष्ठाक्षोभशान्तये । तत्क्षणं दिक्षु सर्वासु भूनेतारोऽवतस्थिरे ।। ९८ ॥ वेदिरक्षाकृते केचिद्दधतो वैणवी लताम् । कुर्वन्तस्तद्दवीयांसं लोकं तस्थुर्महीभृतः ॥ ९९ ॥ उदस्तकलशाः केचिज्जलाहरणहेतवे । इतस्ततः ससंरम्भं धावन्ति स्म धराधवाः ॥१०॥ स्नानीयानि जलान्यन्तरौषधानि न्यधुः परे । ऊचुरत्युच्चकैरन्ये स्नात्रसूक्तानि भूभृतः ।। १०१ ॥ भूमीभृतश्चतुःषष्टिध्वजदण्डं हिरण्मयम् । स्नपयांचक्रिरे स्वैरं वारानष्टादश क्रमात् ॥ १०२ ॥ स्नात्रान्तरेषु व्योमान्तःसूत्रितामोदितोयदम् । धूपमुच्चिक्षिपुः केऽपि कर्पूरागुरुसंभवम् ॥ १०३ ॥ तिलकानपरे चक्रुः सरसैश्चन्दनद्रवैः । पुष्पस्रजं वितन्वन्तः स्नात्राणामन्तरान्तरा ।। १०४ ॥ मन्त्रैर्यथोदितैस्तैस्तैराहूताखिलदैवतम् ।। नन्दावर्तं परे यत्नाद्रक्षन्ति स्म क्षितीश्वराः ॥ १०५ ॥ दधिरे चामरान्केचिदपरे दर्पणं दधुः । धारयामासुरन्ये तु सर्पिर्दध्यादिभाजनम् ॥ १०६ ॥ इतरे ढौकयामासुर्द्राक्फलाफलिकादिकम् । गन्धसर्वोषधीवृद्धिऋद्ध्यादि दधिरे परे ॥ १०७ ।। इति भूमीन्दुसंदोहे विश्वव्यापारहारिणि । शुभायां लग्नवेलायामनुकूलग्रहाश्रयात् ।। १०८ ॥