पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २०५ तेन बन्धुबलौघास्ते चत्वारोऽप्यालुलोकिरे । पयोधय इवायाताः सेवितुं तमिव स्वयम् ।। ५८ ॥ ततो निलीयमानानि सैन्ये महति भूपतेः । ब्रह्मणीव स्फुलिङ्गौघास्तानि सैन्यानि रेजिरे ॥ ५९॥ तान्यनीकानि पञ्चापि तत्र प्राप्तानि संगमम् । शरीरिणां शरीरेषु भूतानीव बभासिरे ॥६०॥ प्रीतिप्रह्वाः प्रणेमुस्ते कनीयांसस्तपःसुतम् । . तानालिङ्गय मुदा सोऽपि ब्रह्मानन्दमिवान्वभूत् ॥ ६१ ।। मरुत्प्रेङ्खोलितानेकध्वजताण्डवमण्डितम् । कस्तूरी मिश्रकाश्मीरसिक्तघण्टापथक्षिति ॥ ६२ ।। उज्जम्भिदुन्दुभिध्वानप्रतिध्वानितमन्दरम् । दीप्यमानमनोरागनागरोत्सर्पदुत्सवम् ॥ ६३ ॥ विमानलक्ष्मीलुण्टाकमञ्चरोमाञ्चितप्रजम् । स्मेरपौरवधूवर्गनेत्रकैरवकाननम् ॥ ६४ ॥ वारसारङ्गनेत्राभिः प्रीतिचालितचामराः । सिन्धुरेन्द्राधिरूढास्ते निजं नगरमाविशन् ।। ६५ ।। (चतुर्भिः कलापकम् ) सिंहासने निवेश्याथ राजानं मन्दिराजिरे । पादपङ्केरुहोत्सङ्गे भृङ्गीकृत्य शिरोरुहान् ॥ ६६ ॥ गीर्वाणगिरिदायादाः पुरस्तस्यानुजन्मभिः । दिगन्तसंपदां कूटास्त्यक्तकूटैर्वितेनिरे ॥ ६७ ॥ (युग्मम् ) विश्वे विश्वभराभर्तुस्ते परीणाहशालिनः। वेदिका इव भान्ति स प्रमोदपृथिवीरुहाम् ॥ ६८॥ विशांपत्युर्यशःक्षीरनीरराशेर्विसारिणः सर्वैरभ्रंकषैरेतैरभ्यन्तरगिरीयितम् ॥ ६९ ।। 'ब्रह्मास्वादम्' इति ख. ग.