पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१९९
द्युतिसादृक्ष्यदुर्लक्ष्यजले नीलाश्मकुट्टिमे ।
दिव्या यस्यामभून्मत्तमधुपालिर्मृणालिनी ॥ ५१८ ॥
इन्द्रनीलक्षितिर्यस्यामर्काश्मपरिवारिता ।
बभौ ज्योत्स्नाभिरावृत्य रुद्धेव तिमिरावलिः ॥ ५१९ ॥
नानारत्नान्तरस्तम्भकान्तिसंक्रान्तितो बभुः।
यस्यां ज्योतीरसस्तम्भाः सर्वरत्नमया इव ॥ ५२० ।।
आश्रितानेकवर्णाढ्यवितानप्रतियातना!
सवितानेव भाति स यस्या भूरप्यधस्तनी ॥ ५२१ ॥
रत्नस्तम्भेषु विश्रान्तसर्वाङ्गप्रतिमास्तदा ।
यस्यां वारविलासिन्यः पाञ्चालीतुलनां दधुः ॥ ५२२ ॥
ततः स भूपतिस्तस्यां मणिसिंहासनं महत् ।
आक्रान्तवान्सुनासीरः सुधर्मायामिवाबभौ ॥ ५२३ ॥
प्रणेमे मणिकोटीरकोटिकुट्टितकुट्टिमैः ।
स राजाभिनवो भूपैराज्ञाभारानतैरिव ।। ५२४ ।।
ततः सचिवसामन्तपौरजानपदादयः ।
तं रत्नाश्वकरिप्रायैरुपतस्थुरुपायनैः ॥ ५२५ ॥
सेवायातैर्दिशामीशैरिव सामीप्यवर्तिभिः ।
बभौ साक्षादिवोपायैः स चतुर्भिः सहोदरैः ॥ ५२६ ॥
अथ तस्य पयोराशिरसनायामपि क्षितौ ।
आज्ञालेखा विनिर्जग्मुः प्रतापा इव जङ्गमाः ॥ ५२७ }]
मयि सत्यपि को नाम जगत्यस्मिन्निजोऽपरः ।
इतीवाश्वखुरोत्खातपांशुपीतार्कमण्डलः ॥ ५२८ ॥
खेचरा अपि पश्यन्तु राजपाटीक्रमं मम ।
इतीव दन्तिदानाम्भःशमिताशेषभूरजाः ।। ५२९ ॥
मा म दिक्कुञ्जरेन्द्रेभ्यः कुप्यन्तु मम दन्तिनः ।
इत्तीव सौम्यमायूरच्छत्रच्छन्नदिगम्बरः ॥ ५३०॥