पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।
तास्तस्य भ्रमरश्यामानयद्भिर्निविरीसताम् ।
केशानुद्वापयामासुर्धूमैरगरुजन्मभिः ॥ ५०६ ॥
तस्य मूर्द्धनि धम्मिल्लं मल्लिकादामगर्भितम् ।
मुक्तावलयितोपान्तं रचयन्ति स्म तास्ततः ॥ ५०७ ॥
छादितादित्यमत्यच्छं शरदभ्रं जिगीषुभिः ।
चन्दनैश्च तदीयाङ्गं व्यलिपंश्चन्दनद्युति ॥ ५०८॥
शरज्ज्योत्स्नासमुच्छेकच्छेदच्छेकतरद्युती ।
ताः पर्यधापयन्नेनं दुकूले हंसलक्ष्मणी ॥ ५०९ ॥
उदयाद्रिशिरश्चुम्बिचण्डरोचिर्विडम्बनम् ।
कार्तस्वरकिरीटं च तदीये मूर्द्धनि न्यधुः ।। ५१० ॥
तथ्यगीरथ देश्यास्य चक्रद्वयमनोरमे ।
न्यस्यन्ति स्म तथा तस्य कर्णयो रत्नकुण्डले ॥ ५११ ॥
माणिक्यनिष्कसध्रीचीमामुञ्चन्हारवल्लरीम् ।
कण्ठे चास्य सितां कीर्ति प्रतापकलितामिव ॥ ५१२ ॥
अथोत्थाय ततो वारस्त्रैणचालितचामरः ।
मृगाङ्कमण्डलाकारश्वेतच्छत्रविराजितः ॥ ५१३ ॥
मुदितैर्बन्दिसंदोहैरुदीरितजयध्वनिः ।
धावद्दौवारिकव्रातविहितालोकनिःस्वनः ॥ ५१४ ॥
तत्कालं फाल्गुनादेशान्मणिचूडेन निर्मिताम् ।
सभां रत्नमयीं दिव्यामध्यतिष्ठद्युधिष्ठिरः ॥ ५१५ ॥
(त्रिभिर्विशेषकम् ।
नमःस्फटिकभित्तीनां यस्यामविदितान्तरः ।
तमसीव करस्पर्शादालोकेऽप्यचलज्जनः ॥ ५१६ ॥
ज्वलन्माणिक्यतेजोभिरलक्षितनतोन्नताः ।
तस्यामन्तःपतन्तः के नागमञ्जनहास्यताम् ।। ५१७ ॥
१. सान्द्रताम्.