पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।
अनीशापि भृशोन्मीलत्साध्वसा प्रतिपत्तये ।
कामं बहुमता जज्ञे याज्ञसेनी किरीटिनः ॥ ४५४ ॥
बलादातन्वतोर्नेत्रप्रवर्तननिवर्तने ।
पश्यन्त्यां तं रणस्तस्यामौत्सुक्यत्रपयोरभूत् ॥ १५५ ॥
कृष्णा जिष्णौ चिराद्गेहमुपेयुषि ददौ मुदा ।
कटाक्षपटलव्याजादर्घमिन्दीवरैरिव ॥ ४५६ ॥
क्षेप्तुकाम इवात्यन्तमन्तर्देहं कपिध्वजः ।
भुजोपपीडं प्रक्रीडत्प्रीतिरालिङ्गति स्म ताम् ॥ ४५७ ॥
तदाश्लेषसुखास्वादनिमीलितविलोचनः ।
चिरप्रवसनक्लेशमपि निन्ये धनंजयः॥ ४५८ ॥
सापि विश्वत्रयीं मेने तदा तत्संगमोत्सवे ।
सुधामयीमिवानन्दपरिस्पन्दमयीमिव ।। ४५९ ।।
अध्यासामास पल्यङ्कं तुल्यः कुसुमधन्विना । .
जिष्णुरध्यासयांचक्रे तां च प्रतिकृतिं रतेः ॥ ४६० ॥
प्रेमवार्तास्तया सार्धं तास्ताः कुर्वन्कपिध्वजः।
तदमन्यत निःशेषमहोरात्रमपि क्षणम् ॥ ४६१ ॥
हेमाङ्गदश्च भूपालो मणिचूडश्च खेचरः ।
चिरं सितहयप्रीत्या पुरे तस्मिन्नतिष्ठताम् ।। ४६२ ।।
मेदिनीपतिरन्येधुराहूय विजयं रहः ।
विश्वस्य कुशलोदर्कं वितर्कं स्वमचीकथत् ॥ ४६३ ॥
वत्स वीक्ष्य स्वकर्णान्तपलितंकरणीं जराम् ।
इयं प्रर्वतयत्यद्य धर्मकर्मणि मां बलात् ॥ १६४ ॥
विषयाः सहवास्तव्याः श्यामलैरेव कुन्तलैः ।
सितीभूतैः पुनर्धर्मसख्यं हि समशीलयोः ।। ४६५ ।।
जरस्यपि मनः कुर्वन्नरो भोगाभिलापुकम् ।
प्राकृतैरपि हस्येत किं पुनर्विशदाशयैः ॥ ४६६ ॥