पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१९३
पार्थालोकनलाम्पट्यात्पणांस्तांस्तान्प्रतिश्रुतान् ।
गाढाश्लेषमुखान्पत्या काचिदस्मार्यताधिकम् ॥ ४४१ ॥
प्रतिस्थानमथ स्यूतभूतपल्लवतोरणम् ।
रम्भास्तम्भपरीरम्भनीलत्तरणिदीधिति ॥ ४४२ ।।
प्रतिद्वारमलिन्देषु मुदा गोत्राङ्गनाजनैः ।
मौक्तिकस्वस्तिकोदात्तदत्तकुङ्कुमगोमुखम् ॥ ४४३ ।।
कक्षान्तरगवाक्षस्थपाञ्चालीलोचनैर्मुहुः ।
प्रत्युद्यातः शनैर्भेजे राजमन्दिरमर्जुनः ॥ ४४४ ॥
(त्रिभिर्विशेषकम् )
सत्कृत्यवित्पुरस्कृत्य भूपतिप्रभृतीन्गुरून् ।
जगन्मानसमारूढो विमानादवतीर्णवान् ॥ ४४५॥
प्रीत्या कुन्त्या कृतं तत्तदवतारणमङ्गलम् ।
प्रतिगृह्य प्रतीहारैर्दूरमुत्सारितप्रजः ॥ ४४६ ।।
सर्वतः खेलदुत्तालवन्दिकोलाहलाकुलम् ।
मध्यमुर्वीन्द्रसौधस्य विशति स्म धनंजयः ।। ४४७ ॥
आस्थानीपीठमास्थाय पाण्डुश्चण्डांशुतेजसा ।
स्नेहालापैश्चिरं तस्थौ भक्तिनम्रेण सूनुना ॥ ४४८ ॥
तयोरानम्रताभाजोः सुतस्य प्रियमित्रयोः ।
आवासौ स निजावासदेशीयावदिशन्मुदा ॥ ४४९ ।।
स्वस्थानं मेदिनीभर्तुरादेशाद्गतयोस्तयोः ।
प्रणम्य प्रणयप्रह्वः पार्थः स्वावसथं ययौ ॥ ४५० ॥
आग्रहात्पतिजग्राह तत्र दाक्षिण्यदीक्षितः ।
पौरजानपदामात्यसामन्तोपायनान्यसौ ॥ ४५१ ॥
हर्षसोत्कर्षमाभाष्य विसृज्य निखिलं जनम् ।
प्रेमपल्लवितः सोऽथ सैरंध्रीसौधमाविशत् ।। ४५२ ॥
चेतसा प्रथमं पार्थमभ्युत्तस्थौ ततो दृशा ।
देहेन तदनु स्वेदरोमाञ्चसचिवेन सा ॥ ४५३ ॥
२५