पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२
काव्यमाला।
झणज्झणितमाणिक्यकिङ्किणीमालभारिणा ।
मार्जनोजस्वलस्वर्णवैजयन्तीविराजिना ॥ ४२९॥
सौरभोदारमन्दारकुसुमोच्चूलशालिना ।
अनत्यन्तीनया नीचैर्गत्या तेनाथ गच्छता ॥ ४३०
प्रमोदविशदैः पौरनेत्रैर्नीराजितोऽर्जुनः ।
अविशद्दिव्यसर्वाङ्गशृङ्गारमधुरं पुरम् ॥ ४३१ ॥
(त्रिभिर्विशेषकम्)
विस्मयस्मेरनेत्राभिः खेचराणामितस्ततः।
विमानानि मृगाक्षीभिर्निरीक्षांचक्रिरेतराम् ॥ १३२ ।।
दध्वान दुन्दुभिर्बाढं हतो विद्याधरैर्दिवि ।
तत्संहर्षादिव क्षोणीपीठे वण्ठैश्च ताडितः॥ ४३३ ॥
कौङ्कुमीनामपामाप्य पांशवः संगमोत्सवम् ।
नालमुत्थातुमश्वीयखुरक्षुण्णा अपि क्षितैः ।। ४३४ ॥
राजवर्त्मध्वजा रेजुर्मरुद्वेल्लितपल्लवाः ।
विद्याधरविमानानां कुर्वन्तो गणनामिव ॥ ४३५ ॥
पश्यन्तः परितः पौरयोषितः पोपितश्रियः ।
हस्तिनापुरमेव धाममन्वत नभश्चराः ॥ ४३६ ।।
निध्यायन्तः सरोमाञ्चं माञ्चान्गगनचारिणः ।
विमानेषु मनश्चक्रुरनास्थाशिथिलं मुहुः ॥ ४३७ ॥
पार्थमेकमनेकासां पौरसारङ्गचक्षुषाम् ।
नेत्रपत्रैः पिबन्तीनां युक्तं यन्नासितंभवः(१) ।। ४३८ ॥
इभालोकाभिया भ्रष्टनीविः सतोत्तरीयका ।
काप्युच्चैर्दर्शयांचक्रे खेचरैः सस्मितैर्मिथः ।। ४३९ ॥
वदनाम्भोजसौरभ्यभ्रमद्भृङ्गकुलाकुला ।
नर्तयन्ती करौ काचित्खेलयामास खेचरान् ॥ ४० ॥
१. मध।