पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९०
काव्यमाला।
कृष्णोऽस्य स्वागतीचक्रे सुभद्रां भगिनी निजाम् ।
अभीष्टो ह्यतिथिः कामं गृहसर्वस्वमर्हति ॥ ४०३ ॥
यादवीमङ्गलोद्गीतिनवपीयूषतोयदः ।
अभून्मुदितगीर्वाणस्तत्पाणिग्रहणोत्सवः ।। ४०४ ॥
पाणिमोक्षविधौ जिष्णोर्यद्यद्भूयोऽप्यदित्सत ।
अल्पीय इति कंसारिस्तेन तेनाप्यलज्जत ॥ ४०५॥
पित्रोरुत्कण्ठितोऽप्युच्चैर्जिष्णुः कृष्णानुरोधतः ।
उत्सवैकमयान्कांश्चित्तत्रातीयाय वासरान् ॥ ४०६ ॥
कृष्णमन्येधुरापृच्छ्य समं पत्न्या सुभद्रया।
हस्तिनापुरसोत्कण्ठः प्रतखे कपिकेतनः ॥ १० ॥
ततः स खेचरानीकविमानैस्तिरयन्नभः ।
चचाल मणिचूडेन समं हेमाङ्गदेन च ॥ ४०८ ॥
विमानमनुकामीनमध्यासीनो विलोकयन् ।
सरःसरिन्नगारामपुरग्राममयीं महीम् ॥ ४०९॥
खेचरेन्द्रनरेन्द्राभ्यां श्रिताभ्यामभितोऽन्तिकम् ।
दत्ततालं मिथस्तास्ताः कुर्वन्प्रमदसंकथाः ।। ४१० ॥
पुष्यन्तं यादवीयस्त्वात्तापैस्तीव्रैर्विवस्वतः ।
शुष्यन्तं च दधत्स्वेदं वंहीयोभिर्नभोऽनिलैः ॥ ४११॥
वहन्हर्षभरोल्लुण्ठमुत्कण्ठतरलं मनः ।
आसीदत्सान्ददानन्दं हस्तिनापुरमर्जुनः ॥ ४१२ ॥
,
(चतुर्भिः कलापकम्)
धावन्तः खेचराः काममहंपूर्विकया ततः ।
आयान्तं पृथिवीभर्तुः पृथासूनुमचीकथन् ॥ ४१३ ॥
शोकमानन्दतां निन्ये मेदिनीशस्य तद्वचः।
शुद्धः सिद्धरसः शुल्वं महारजततामिव ।। ४१४ ॥
हर्षाश्रुबिन्दुसंदोहस्थाने शोकाश्रुविप्रुषाम् ।
पृथायाः पपृथे कृष्ण ज्योत्स्नेव तमसा पदे ॥ ४१५ ॥