पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न द्विपेन्द्रोऽप्यलं स्थातुं का कथा हरिणस्य तु ।। ३६० ॥
काव्यमाला।
तेन गाढप्रहारेण दक्षिणेर्मा धनंजयः।
तमूर्जितभुजं दृष्ट्वा कष्टजय्यममन्यत ॥ ३५१ ॥
ततः कपिध्वजो धौतधारेण तरवारिणा ।
बाह्वोः सर्वाभिसारेण तं हन्तुमुदतिष्ठत ॥ ३५२ ॥
निहतः स तथा शत्रुः स्कन्धकोटौ किरीटिना ।
यथा पपात मूर्छालः शुष्कतालुर्भुवस्तले ।। ३५३ ॥
चेलान्ततालवृन्तेन तमुपानीय चेतनाम् ।
सुधीः सधैर्यप्रागल्भ्यमभ्यधत्त धनंजयः॥ ३५ ॥
हंहो विद्याधराधीश दूरमालम्ब्य दोर्बलम् ।
पुनः प्रहर निःशङ्कमाकलङ्कय पौरुषम् ॥ ३५५ ॥
इत्यवष्टम्भसंरम्भं विभाव्य भयभङ्गुरः ।
विहाय सहसा खड्गमानमत्खेचरोऽर्जुनम् ॥ ३५६ ।।
नीचैरूचे च तं वीर व्यलीकं क्षम्यतामिदम् ।
भूर्भुवःवस्त्रयीलोकत्राणशौण्डा हि पाण्डवाः ॥ ३५७ ॥
शौण्डीरचूडारत्नेन परस्त्रीप्रियबन्धुना ।
सर्वथैव त्वया नाथ विजिग्येऽहमनीदृशा ।। ३५८ ॥
चारणेभ्यो भुजस्तम्भस्फूर्तयस्ते मुहुः स्तुताः ।
खलीकृतोऽसि विश्वेश साक्षात्कर्तुं मयाथ ताः ॥ ३५९ ॥
परं बद्धरणारम्भसंरम्भे हरिणद्विषि ।
धर्मन्यायसदाचारपरोपकृतयस्तव ।
सहायास्तत्त्वया वीर जगज्जितमहं तु कः ॥ ३६१ ॥
किंचोपकृतमप्यस्यामिदं भावि तवाफलम् ।
यदि पश्चाद्वने देव संप्रत्येव न धावसि ॥ ३६२ ॥
मुक्तास्ति मार्गकान्तारे मायामेधाविना मया ।
विद्या प्रभावती रूपधारिणी यत्प्रतारिणी ॥ ३६३ ॥
१. दक्षिणे ईर्म व्रणमस्येति.