पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1
त्वयान्तश्चिन्तिता किं न फाल्गुनस्यापि बाहवः ।। ३३३ ॥
१८४
काव्यमाला।
सिद्धविद्यः स चेद्विद्यामद्बन्धुप्रियबान्धवः ।
पार्थः कथां कुतोऽप्येनां तत(स्त्व)मसि किं कचित् ॥ ३२६॥
विद्याधरं तमित्यादि विब्रुवाणां प्रभावतीम् ।
निध्याय मुदमध्यात्मं स्फारयामास फाल्गुनः ॥ ३२७॥
(सप्तभिः कुलकम्)
कोऽयं हेमाङ्गन्दो नाम कः सोऽपि कपिकेतनः।
मणिचूडोऽपि कस्तन्वि तन्वाने मयि धन्विताम् ॥ ३२८ ॥
स्वयं दीर्घाक्षि दास्याय जनोऽयमनुमन्यताम् ।
पठन्हठकठोरं त्वं पुनः केन निषेत्स्यसे ॥ ३२९ ॥
इत्यादिभिर्वचोभिस्तं भीषयन्तं प्रभावतीम् ।
जगाम जगतां सादहरः श्वेतहरिः क्रुधा ॥ ३३० ॥
दूरतो भव रे विद्याधरसन्तानपांसन ।
मैतां पतिव्रतां श्वासपवनैरपवित्रय ॥ ३३१ ॥
पतिव्रतामयं ज्योतिरिमामपहरिष्यतः ।
वपुस्तव क्षणादेव किं बभूव न भस्मसात् ॥ ३३२ ॥
बन्धुः पतिर्वा यद्यस्या गणितौ नावलेपतः ।
(त्रिभिर्विशेषकम्)
सतीचिन्तामणेरस्यास्तनुसंस्पर्शपाप्मनः ।
प्रायश्चित्तं विधाता ते क्षणात्कौक्षेयको मम ।। ३३४ ॥
तदा प्रमोदकल्लोलैराकुलीकृतमानसा ।
इत्यन्तश्चिन्तयामास फुल्लचक्षुः प्रभावती ॥ ३३५ ॥
चेतस्त्वं वर्षसे दिष्टया मम भ्रातुः प्रियः सुहृत् ।
कुतोऽप्यत्र बतायातः स एवायं धनंजयः ॥ ३३६ ॥
प्रभावोऽस्ति प्रभावत्याः सत्यं सुकृतसंपदाम् ।
सतीव्रतसरःसेतुः कपिकेतुर्यदागमत् ।। ३३७ ॥