पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१७९
क्षणप्रीतस्य राज्ञोऽथ शोकः शतगुणोऽभवत् ।
कृतनिर्वातदीपस्य तमो हि बहुलायते ॥ २६१ ॥
ततो विस्रस्तधम्मिल्लः क्षिप्रक्षौमो लुठद्भुजः ।
निमीलिताक्षो मूर्छालः क्ष्मापालः मातलेऽपतत् ।। २६२ ॥
अथ द्विगुणशोकस्य कोकस्येव दिनात्यये ।
लोकस्य दूरमुत्तस्थुराक्रन्दध्वनयोऽधिकाः ॥ २६३ ॥
वीजितः परिवारेण वनान्तकदलीदलैः ।
कथंचित्कलयामास चैतन्यमवनीपतिः ।। २६४ ॥
ततः प्रियतमां प्रीत्या कुर्वन्नुत्सङ्गसङ्गिनीम् ।
रोदयन्नटवीसत्त्वान्विललापेति भूपतिः ॥ २६५ ।।
हन्त हेमाङ्गदे धातः कुतोऽपि कुपितोऽसि चेत् ।
ततः प्रथममस्यैव प्राणान्हरसि किं नहि ।। २६६ ॥
प्राणेश्वर्याममुष्यां वा सत्यां हर्तुमनीश्वरः ।
मन्ये पूर्व तदेतस्या जीवितव्यमपाहरः ।। २६७ ।।
देवि बुध्यस्व बुध्यस्व दीनो जल्पत्ययं जनः ।
किंकर न कदाचिन्मां त्वमवज्ञातपूर्विणी ॥ २६८॥
कोपश्चेत्कोऽपि ते किंचिन्न स्वमागः स्मराम्यहम् ।
पुरावधीरितश्चासि नापराधशतैरपि ॥ २६९ ॥
कि नाम तदकाण्डेऽपि न पश्यसि दृशापि माम् ।
आसतां भवदुद्दामप्रेमपल्लविता गिरः ॥ २७० ॥
परं निरनुरोधासि मयि त्वं न कदाचन ।
किं त्वेतत्तेऽहरत्प्राणान्दैवमेवापराध्यति ॥ २७१॥
ममाप्यमीमिः किं प्राणैस्त्वद्वियोगमलीमसैः ।
वैरङ्गिको मृगाङ्कोऽपि कौमुदीरेचितः सताम् ॥ २७२ ॥
भूपालमतिवाचालमित्यादिपरिदेवितैः ।
काममुद्यच्छमानं च जीवितान्ताय कर्मणे ॥ २७३ ॥