पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६
काव्यमाला।
इत्याकर्ण्य गिरं कर्णकीर्णपीयूषविप्रुषम् ।
आनन्दाम्भोधिनिर्मग्नमन्तरात्मानमुद्वहन् ॥ २२२ ॥
मुनिमानम्य तं मौलिलालिताङ्घ्रिसरोरुहः ।
विमानेन ततः पार्थः प्रतस्थे मरुतां पथा ॥ २२३ ॥ (युग्मम्)
शिवश्रीदत्तसंकेतः संमेतप्रभृतिष्वसौ।
तीर्थेष्ववन्दत ध्वस्तसमस्तवृजिनाञ्जिनान् ।। २२४ ॥
• अतीत्य तीर्थसेवामिः सोऽथ द्वादशहायनीम् ।
प्रत्यचालीचिरोत्कण्ठाविहस्तो हस्तिनापुरम् ॥ २२५ ॥
पृथुकीर्तिः पृथासूनुर्गच्छन्गगनवर्त्मना ।
आक्रन्दमिश्रमश्रौषीदधस्तात्तुमुलध्वनिम् ॥ २२६ ॥
स वीरः सपदि प्रैषीत्तदानुपदिकीं दृशम् ।
ईक्षांचक्रे च शोकार्तलोकसंकुलितं वनम् ॥ २२७ ॥
खेचर केसरं नाम तस्योदन्तं स वेदितुम् ।
प्राहिणोत्करुणावेश्म गत्वाभ्येत्य च सोऽभ्यधात् ॥ २२८ ॥
हिरण्यपुरमित्यस्ति पुरमिन्द्रपुरोपमम् ।
स्वामिंस्तस्मिन्नरिग्रामगदे हेमाङ्गदो नृपः ॥ २२९ ॥
प्रेयसी तस्य निःशेषसतीसीमन्तमौक्तिकम् ।
देहद्युतिजितस्वर्णप्रभासंपत्प्रभावती ॥ २३० ॥
तामद्य यामिनीशेषे चन्द्रशालाधिशायिनीम् ।
कलविङ्कीमिव श्येनः कोऽप्यकस्मादपाहरत् ॥ २३१॥
आर्यपुत्रार्यपुत्रेति तदीयकरुणध्वनिः ।
समं हृदयशोकेन राजानमजजागरत् ॥ २३२ ।।
भ्रूकुटीभीषणः कर्षन्कृपाणमकृपाशयः ।
दधावे भूधवश्चौर तिष्ठ तिष्ठेति विब्रुवन् ।। २३३ ।।
अपश्यंश्च पुरः किंचिद्धावित्वा कियतीं भुवम् ।
फालच्युत इव द्वीपी तस्थौ दोःस्थाम निर्वदन् ।। २३४ ॥