पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रासादमादिनाथस्य पार्थो भरतकारितम् २०१(त्रिभिर्विशेषकम्)
१७४
काव्यमाला।
भगवानादितीर्थेशो यत्र पत्रलभूरुहि ।
चिरं विश्रान्तिमातेने निर्वाणनगराध्वगः ॥ १९६ ॥
किंनरीः कान्तकेलीषु तमस्तोमाभिलाषिणीः ।
खेदयन्ति सदोद्दयोता यस्य काञ्चनकन्दराः ॥ १९७ ॥
नाभेयदर्शिनः काम्यकन्दरोधानखेलिनः ।
स्वर्गिवर्गस्य भाग्यानां जन्मभूर्भोगभूश्च यः ॥ १९८ ॥
तस्मिन्पवितुमात्मानमायातैस्तोयदैरिव ।
आनीलबहुलच्छायैः काननैः परिवेष्टितम् ॥ १९९ ।।
लीलावापीभिरभ्यस्तक्षीरक्षीरोदकेलिभिः ।
स्मेरदम्भोजखण्डानि मण्डितोपान्तभूतलम् ॥ २० ॥
ददर्श दर्शनोन्मृष्टनिःशेषजनकल्मषम् ।
सपरीवार एवायं राजीववनराजिनि ।
दीर्घिकावारिणि स्नानमाततान ततः सुधीः ॥ २०२ ॥
हेमाम्भोजततीर्दिव्यशाखिनां कुसुमानि च ।
अथावचाययांचके परिवारनभश्चरैः ।। २०३ ॥
धीमानवस्त पर्यस्तदुग्धोदलहरीमदे ।
स धौतवाससी दिव्ये निजं मन इवामले ॥ २०४ ॥
सर्वस्वर्गिगणाकीर्णे सर्वाश्चर्यनिकेतने ।
सर्वरत्नमये तमिन्स विवेश जिनौकसि ॥ २०५॥
यथाविधि सुधीस्तिस्रः कृत(त्वा) पूर्वाः(वै) प्रदक्षिणाः ।
समाहितमनाः सोऽयमानर्च वृषलाञ्छनम् ॥ २०६ ।।
मृदङ्गपणवादीनि रचितोचण्डताण्डवाः ।
स्वच्छन्दं वादयामासुरातोद्यानि नभश्चराः ॥ २०७ ।।
खेचरेषु क्षणान्नीचैः कलसंगीतशालिषु ।
अथाभिष्टोतुमारेमे नाभेयं जिनमर्जुनः ॥ २०८॥