पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मृगोच्छेदेऽपि किं काम सिंहः संरम्भते क्वचित् ॥ १८॥
१७२
काव्यमाला।
तत्रापत्रासमावासान्परिगृह्य धनंजयः ।
क्षणेन प्राहिणोद्दूतं विद्युद्वेगाय वाग्मिनम् ॥ १७० ॥
स विद्युद्वेगमभ्येत्य कृतावष्टम्भमभ्यधात् ।
जल्पति त्वामनल्पौजा मध्यमः पाण्डवोऽर्जुनः ॥ १७१ ॥
मदीयसुहृदश्चन्द्रावतंसतनुजन्मनः ।
अर्पय श्रियमागत्य मार्गणा मार्गयन्ति मे ॥ १७२ ॥
नो चेदमी पुरस्तावत्कलान्तरपदे शिरः ।
भवदीयं गृहीष्यन्ति ततोऽनु सुहृदः श्रियम् ॥ १७३ ॥
तन्निशम्य वचः स्माह सक्रोधान्धभविष्णुधीः ।
भूमिगोचरकीटोऽयमरे को नाम सोऽर्जुनः ॥ १७४ ॥
द्रुममेवार्जुनं विद्मः स चेत्कश्चिदिहागतः ।
तस्योच्छेदाय जागर्ति सैष कौक्षयको मम ॥ १७५ ॥
मद्दोर्वीर्यानलस्याद्य मणिचूडं दिधक्षतः ।
भविष्यति ध्रुवं सोऽयमर्जुनः प्रथमेन्धनम् ।। १७६ ॥
तदरे सत्वरं गत्वा ब्रूहि त्वं निजमर्जुनम् ।
अयमायात एवास्मि रणाय प्रगुणो भव ॥ १७७ ॥
इत्युदीर्य स दोर्वीर्यगर्वज्वरितमानसः ।
अनभिज्ञस्तदन्यानि सैन्यानि समवर्तयत् ।। १७८ ॥
दूतोऽपि वाग्निकारं तमागत्याख्यत्किरीटिने ।
रिपोरनात्मनीनेन तेनाभूत्सोऽपि सस्मितः ॥ १७९ ॥
पार्थोऽपि नातिसंरम्भादनीकं समनीनहत् ।
विद्युद्वेगोऽथ निर्गत्य नगरात्पृतनाभरैः ।
क्षणादरौत्सीद्बीभत्सुं घनैरिव रवि नभः ॥ १८१ ॥
साक्षेपः प्रतिचिक्षेप पार्थार्कस्तान्सुदुःसहैः ।
आदायैप(श)मिवेप्वासं मार्गणैः किरणैरिव ॥ १८२ ॥