पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१७१
अथोद्यत्किङ्किणीक्वाणझणत्कारिदिगन्तरम् ।
मूच्छितार्कच्छविस्वर्णपताकाशतभूषितम् ॥ १५७ ॥
विद्युदुद्द्योतसध्रीचीर्मरीचीः परितः किरन् ।
विमानद्वयमाकाशान्मणीमयमवातरत् ॥ १५८ ॥ (युग्मम् )
ततोऽवतीर्य पर्यायवर्जमूर्जस्वलद्युतः ।
पार्थं च मणिचूडं च प्रणेमुर्व्योमचारिणः ॥ १५९ ॥
तदा त्वमङ्गमुद्वर्त्य दिव्यैरुद्वर्तनैस्तयोः ।
स्वपयांचक्रिरे केचित्कवोष्णैर्गन्धवारिभिः ॥ १६० ॥
गोशीर्षचन्दनक्षोदैर्विलिप्यानवलेपिनः ।
तावुभौ रभसा केचिद्दिव्यवासांस्यवासयन् ।। १६१ ।।
हारकुण्डलकेयूरकिरीटकटकादिभिः ।
माणिक्यखचितैः केचिद्भूषणैस्तावभूषयन् ॥ १६२ ॥
कैश्चिद्वारिभराभुग्ननूतनाम्भोदसोदरम् ।
तयोरुपरि मायूरमातपत्रमधार्यत ॥ १६३ ॥
अनेकप्रहतातोद्यवेणुवीणालयानुगम् ।
पुरः सगीतमातेनुस्तयोर्विद्याधराङ्गनाः ॥ १६४ ॥
तयोर्निःसीमसत्त्वश्रीप्रशास्तिविशदाक्षरम् ।
अकठोरगिरः पेतुः पुरः खेचरवन्दिनः ॥ १६५॥
चन्द्राननामथादाय भेरीझाङ्कारडम्बरैः ।
हयौघहेषितैर्दन्तिबृंहितैर्भटगर्जितैः ॥ १६६ ॥
नमो बीभत्सुना सैन्यसंभारेण नभःसदाम् ।
तावुभौ द्राक्प्रतस्थाते विजयार्धगिरिं प्रति ॥१६७॥ (युग्मम्)
प्रभापल्लवितैः क्षुद्रविमानैः परिचारिते ।
चक्रतुस्तद्विमाने द्यामपरार्केंन्दुतारकाम् ॥ १६८ ॥
तौ बाहुवीर्याद्वैताढ्यौ वैताढ्यगिरिमूर्धनि ।
बलोर्मिदुर्धरौ रत्नपुरद्वारमुपेयतुः ॥ १६९ ॥
1