पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७०
काव्यमाला।।
इत्याधुपद्रवैस्तैस्तैः कोटिशः पिशिताशिनाम् ।
प्रतीपैरप्रतीपैश्च चकम्पे न कपिध्वजः॥ १४४ ॥
विधौ पाण्मासिके तस्मिन्परिपूर्तिमुपेयुषि ।
ध्यानासीनस्य तस्याविरासीत्कापि सुराङ्गना ॥ १४५॥
साब्रवीन्नन्वितो दृष्टिर्विष्टपाश्रय दीयताम् ।
देव्यो विज्ञापयन्त्यष्टौ त्वां प्रज्ञप्तिपुरःसराः ॥ १६ ॥
लोकाद्भुतैर्भवत्सत्त्वचेष्टितैस्तोषिता वयम् ।
अन्तर्विचिन्त्य तद्ब्रूहि किं नाम तव कुर्महे ॥ १७ ॥
अथोन्मील्य दृशौ सत्यं तदेवेऽत्यर्जुनोऽभ्यधात् ।
कुमारमणिचूडोऽयं भगवत्यनुगृह्यताम् ॥ १४८ ॥
सा विहस्य पुनः प्राह परोपकृतिकर्मठ ।
न त्वेतदेव ते सत्त्वं देवतातोषहेतवे ॥ ११९॥
किंतु क्रमोऽयमस्माकमाराध्यति य एव नः ।
कामं तस्यैव तुष्यामो नापरस्य कदाचन ।। १५० ॥
तवासिन्नपि चेतश्चेदुपकारतरङ्गितम् ।
तदस्य तोषमेष्यामः सकृदाराधनादपि ॥ १५१ ॥
ततः किरीटिना कामं भवत्वेवमितीरिते ।
सा गीर्वाणमृगी चक्षुरन्तर्धानमुपागमत् ॥ १५२ ॥
वाचं जय जयेत्युच्चैरुच्चरन्ती कृतानतिः ।
क्षणादाविरभूत्तस्य वियच्चरचमूः पुरः॥ १५३ ।।
नेत्रकोणेन कौन्तेय सप्रसादमुदीक्ष्यताम् ।
स्मृतिमात्रादुपस्थेयं भूयोऽपीति विसृष्टवान् ॥ १५ ॥
मणिचूडस्तदालोक्य कलितोत्साहसाहसम् ।
विद्याः साधयितुं जिष्णोर्निदेशादुपचक्रमे ॥ १५५ ॥
स्वल्पैरेव दिनैः पार्थे स्वयमुत्तरसाधके ।
विद्यास्तस्याभवन्सर्वा निर्विघ्नं निघ्नवृत्तयः ।। १५६ ॥