पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१६९
स्नानक्रियां वितन्वानः शश्वत्कासारवारिणि ।
विधाय विधिवत्सर्वां पूर्वसेवां महामनाः ॥ १३१ ॥
वशी निविविशे सोऽथ पश्यन्सिद्धिं करस्थिताम् ।
तस्यैव भूभृतः क्वापि कन्दरामन्दिरोदरे ॥ १३२ ।। (युग्मम्)
बभूव सर्वकर्मीणः स एवोत्तरसाधकः ।
विद्याधरकुमारोऽस्य दूरावस्थापितप्रियः ॥ १३३ ॥
बद्धपद्मासनो नासाप्रान्तविश्रान्तलोचनः ।
पार्थः पाण्मासिकं जाप्यविधिमारब्धवान्सुधीः ॥ १३४ ॥
तस्मिन्मनागसंपूर्णनिर्माणे जाप्यकर्मणि ।
आविर्बभूवुः क्रव्यादा व्यादाय मुखमुल्वणम् ॥ १३५ ॥
मांसखण्डानि चर्वन्तः खादयन्तो मृगासवम् ।
साट्टहासमटीकन्त साटोपाः केऽपि तत्पुरः ॥ १३६ ॥
कर्तिकाभिः पुरस्तस्य दारं दारं शवोदरम् ।
चित्राभिरत्नमालाभिः केऽपि हारं वितेनिरे ॥ १३७ ॥
केचिदुत्तुङ्गमातङ्गरूपाः कोपान्धचेतसः ।
तत्संमुखमधावन्त दन्तक्रीडाविधित्सया ॥ १३८ ।।
केऽपि कण्ठीरवीभूय भूयोभूयस्तलं भुवः ।
घोरक्ष्वेडारवा रौद्रैः पुच्छाघातैरताडयन् ॥ १३९ ॥
विशङ्कटस्फुटाभोगा भुजङ्गमवपुर्भूतः ।
भोगैरावेष्टयामासुराविष्टाः केऽपि तद्वपुः ॥ १४० ॥
कदाप्यागत्य केप्यूचुस्त्वदानयनहेतवे ।
कुरूणामग्रणीर्देवः स्नेहेन प्रजिघाय नः ॥ १४१ ॥
केचिदभ्यधुरभ्येत्य त्वदीयविरहातुरा ।
नित्यमश्रुणि मुञ्चन्ती कुन्ती निर्मम ताम्यति ॥ १४२ ॥
ऊचुः केचिदपि स्वप्ने त्वदालिङ्गनमङ्गलम् ।
प्राप्य पश्चादपश्यन्ती कृष्णा त्वां खिद्यतेतमाम् ॥ १४३ ।।