पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अनिच्छतोऽपि वीभत्सोर्विद्यास्तास्ताः प्रदत्तवान् ॥ १२९॥
१६८
काव्यमाला।
इयं तु मे प्रिया चन्द्रानना' प्रणयकातरा।
प्राणत्यागाय गच्छन्तं मां रुणद्धि पुनःपुनः ॥ ११८ ॥
असौ मन्मृत्युमत्यन्तमनलंभूष्णुरीक्षितुम् ।
विहातुमीहते प्राणान्हन्त प्रथममेव हि ॥ ११९ ॥
दयां मयि तदाधाय बन्धो संबोध्यतामियम् ।
येनासूनाशु मुञ्चामि प्रस्थेऽस्मिन्सार्वकामिके ॥ १२० ॥
अथोज्जगार गाण्डीवी भाले ताण्डवयन्भ्रुवौ ।
कोऽयं मरणनिर्बन्धो बान्धवे मयि सत्यपि ॥ १२१ ॥
अपि देवेन्द्रदेशीयैर्गिणैर्वैरिणं रणे ।
निहत्य वितराम्येष पैतृकीं ते पुनः श्रियम् ॥ १२२ ॥
अवैधव्याध्वरे नित्यदीक्षितेयं मृगेक्षणा ।
चिरं त्वदङ्गसङ्गेन दत्तानन्दा च नन्दतु ॥ १२३ ॥
बमाण मणिचूडोऽथ भ्रातरस्यास्तवाकृतेः ।
असाध्यं नाम नास्त्येव स्वराज्यमपि तेऽन्तिके ॥ १२४ ।।
किं तु व्योमाङ्गणस्वैरसंचाराः खेचराः खलु ।
शक्यन्ते न पराजेतुं न विद्यैश्वर्यवर्जितैः ।। १२५ ॥
ततोऽनवद्य मे विद्यास्वं गृहाण यथाविधि ।
साधिताशेषविद्यस्य द्विषन्नीषज्जयः स ते ॥ १२६॥
तासां सत्त्वैकसाध्यानां विद्यानां च त्वमास्पदम् ।
वाहिनीनां हि सर्वासामाधारो वारिधिः परम् ।। १२७ ॥
विलुप्तसत्त्वतत्त्वस्य शात्रवैः समराङ्गणे ।
नाधुना साधने तासां मम नु क्रमते मतिः ॥ १२८॥
सोऽभिधायेति निर्बन्धाद्दाक्षिण्यक्षीरनीरधेः ।
विज्ञायाथ विधिं विज्ञग्रामणीर्मणिचूडतः ।
तासां क्रमादुपाक्रंस्त साधनाय धनंजयः ॥ १३० ॥