पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१६७
पतिव्रतामयं ज्योतिः सौभाग्यव्रतदेवता ।
मूर्तेव श्रीरभूत्तस्य प्रिया कनकसुन्दरी ।। १०५॥
वात्सल्यवाहिनीसिन्धुर्मणिचूडस्तयोः सुतः ।
आसीत्कन्दलितानन्दा नन्दना च प्रभावती ॥ १०६ ॥
कुमारः केलिलीलामिः सोऽतिवाहितशैशवः ।
पितृभ्यां ग्राहयामास गुरुभ्यः सकलाः कलाः ॥ १०७ ॥
लावण्यसरसीं पुण्यतारुण्यवनसानुमान् ।
चन्द्राननामुपायंस्त चन्द्रापीडसुतामसौ ॥ १०८॥
दत्ता प्रभावती सापि कलाकुलनिकेतनम् ।
हिरण्यपुरनाथाय हेमाङ्गदमहीभुजे ॥ १०९ ॥
कुलक्रमागताः सर्वाः पिता विद्याः परेचवि ।
मणिचूडकुमाराय विततार तरखिने ॥ ११० ॥
तस्मिन्नसिद्धविद्येऽपि साधनक्रमवेदिनि ।
सद्यो माद्यद्गदावेगः पिता लोकान्तरं ययौ ॥ १११ ॥
क्लृप्ताभिषेकसंभारः प्रेक्ष्यमाणः शुभक्षणम् ।
न यावत्पदमात्मीयं सोऽध्यासामास पैतृकम् ॥ ११२ ॥
तावदागत्य दायादः खेचरानीकिनीवृतः ।
विद्युद्वेगस्तमाक्रम्य नगरान्निरवासयत् ॥ ११३ ॥
दायादहृतसाम्राज्यं त्याज्यमेतद्वपुर्मया ।
इत्यन्तश्चिन्तयन्दुःखादेकाङ्गः सोऽचलत्ततः ॥ ११ ॥
तमन्वगाद्विसृष्टापि प्रसह्य पितृवेश्मनि ।
चन्द्रानना प्रिया तस्य कुलस्त्रीणां व्रतं ह्यदः ।। ११५॥
सोऽस्मिन्पदाभ्यामभ्येत्य रत्नसानुगिरौ क्रमात् ।
संसारमरुकल्पद्रुमद्राक्षीद्वृषभध्वजम् ॥ ११६ ॥
पुण्यपाथेयमादाय नाभिनन्दनदर्शनात् ।
सांप्रतं सोऽहमिच्छामि स्वर्लोकपथपञ्चताम् ॥ ११७ ॥