पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

किंतु त्वां कर्तुमिच्छामि न दुःखौघविभागिनम् ॥ १०१॥
वैताढ्ये दक्षिणश्रेण्यामस्ति रत्नपुरं पुरम् ॥ १०३ ॥
१६६
काव्यमाला।
इत्यभिष्टुत्य नाभेयं निकेतं परितोऽपि तत् ।
विलोक्य कलयामास बीभत्सुर्नयनोत्सवम् ॥ ९२.॥
गिरेरधित्यकारामरामणीयकलोलुपम् ।
चक्षुर्विनोदयन्यावत्पार्थः प्रस्थान्तरं ययौ ॥ ९३ ॥
तावन्मुहुर्मुहुमौलिं खेलयन्त्या पदाम्बुजैः ।
अङ्गुलीर्वेदने दैन्यात्प्रक्षिपन्त्या मुहुर्मुहुः ॥ ९४ ॥
मुहुर्मुहुर्वितन्वत्या प्रीत्या चाटूनि कोटिशः ।
उत्तरीयपटप्रान्तमाकर्षन्त्या मुहुर्मुहुः ॥ ९५ ॥
कयाचिद्योषिता रुद्धस्वैरचारं पदे पदे ।
युवानमेकमैक्षिष्ट गत्वाभाषिष्ट चादरात् ॥ ९६ ॥
तव प्रसादनप्रह्वामिमामत्यन्तदुःखिताम् ।
किं नाम भद्र कल्याणीं त्वमेवमवमन्यसे ।। ९७ ॥
प्ररूढप्रणयं सन्तो नान्यमप्यनुजानते ।
किं पुनः प्रेमसर्वस्वविक्लवामबलां क्वचित् ॥ ९८ ॥
एतस्यामाकृतौ शङ्के न व्यलीकलवं क्वचित् ।
कथ्यता यदि नाकथ्यं तदास्या कोपकारणम् ॥ ९९ ॥
पाणिसंपुटमाबध्य सोऽभ्यधत्त धनंजयम् ।
महती खलु वार्तेयं पुरस्तात्कस्य कथ्यते ॥ १०० ॥
परं विश्वैकविश्वास्यमूर्ते किं गोप्यमस्ति ते ।
वीभत्सुरभ्यधाद्भूयः स्खलितव्यं नहि त्वया ।
परिज्ञाय कुरून्विश्वदुःस्वत्राणैकदीक्षितान् ।। १०२ ॥
ससौष्ठवं तदाकर्ण्य वचः स पुनरब्रवीत् ।
f
वैरिदोर्दण्डकण्डूतिवैद्यो विद्याधरेश्वरः ।
ख्यातश्चन्द्रावतंसाख्यस्तत्र धात्रीधवोऽभवत् ॥ १०४ ॥