पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1
पश्यन्परिसरारामान्स जगाम शनैः शनैः ॥ ७१ ॥ (युग्मम्
पार्थः क्षीरोददायादमाससाद महासरः ॥ ७३ ॥ (युग्मम्
तस्यां किमपि न क्षोभं कुर्वते स किरीटिनः॥ ७८ ॥ (युग्मम्
१६४
काव्यमाला।
मया ते स्खलितस्वैरसंचारस्य पदे पदे ।
मा भूत्पुण्यक्रियाविघ्न इत्यागच्छामि नो समम् ॥ ६ ॥
इति ब्रुवाणां प्रणयप्रह्नीभूतान्तराशयाम् ।
आलिङ्गय मुहुरालप्य वचोभिः स्नेहनिर्भरैः ॥ ६७ ॥
अनुव्रजन्तीं दयितामवस्थाप्य कथंचन ।
प्रतस्थे पुरतः पार्थः सतूणधृतकार्मुकः ॥ ६८॥ (युग्मम्)
आलोचनपथात्पार्थ् पथिकं सा पपौ दृशा ।
प्रेम्णा सोऽप्यचलन्मन्दमन्दं वलितकंधरः ॥ ६९॥
मन्दारघट्टनिर्घोषशिखण्डिकृतताण्डवान् ।
माद्यन्मधुव्रतव्रातझङ्कारमुखरोदरान् ॥ ७० ॥
सान्द्रनैकद्रुमच्छायानिपीततपनातपान् ।
तीरप्ररोहसानन्दं माकन्दं प्राप पादपम् ।
कूजत्कुररहारीतकपिञ्जलजलद्विकम् ॥ ७२ ॥
तारुण्ये तरणेः क्षोणिमतीत्य कियतीमपि ।
तत्रागशौचमाधाय प्रणिधाय जिनेश्वरम् ।
आहारं सरसैस्तैस्तैः फलौघैः फाल्गुनो व्यधात् ॥ ७९ ॥
असङ्गभृङ्गसंगीतमतिमुक्तकमण्डपम् ।
सपुष्पतल्पमध्यास्य स मध्यंदिनमत्यगात् ॥ ७५ ॥
इति क्रामत्क्रमाज्जिष्णुर्बहुकौतूहलां महीम् ।
विवेश भैरवाभोगदत्तमोहां महाटवीम् ॥ ७६ ।।
केलिहुंकारिणः क्वापि क्रूरा हरिणवैरिणः ।
मृगानुपदिकाकोपसाटोपा द्वीपिनः क्वचित् ॥ ७७ ॥
क्वाप्यन्योन्यरणारम्भप्रह्वपोत्राश्च पोत्रिणः ।
१. द्विकः काकः.