पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


आत्मन्यन्त:स्थिते भेदः समयस्य न चात्मनः॥१८॥
नित्यं विविधकेलीभिः को हि नौ लालयिष्यति ॥ ५ ॥
१६२
काव्यमाला।
मामुदश्रुमुखीमेव त्यक्तुमुत्सहसे कथम् ।
हा मम त्वां विना वत्स वत्सरीयति वासरः ॥ ४० ॥
दाधिकैरथ सार्पिष्कैः पायसैरपि पोषितम् ।
कथं वर्तिष्यते वत्स वन्याहारैर्वपुस्तव ॥ ११ ॥
रुद्धस्पर्शः पुरा छत्रैर्भानुः सेर्ष्य इवाध्वना ।
तापः सर्वाभिसारेण पथि त्वां व्यथयिष्यति ॥ १२॥
नवानुरागकल्लोलां स्नुषामिन्दुमुखीमिमाम् । '
पर्यश्रुलोचनां वत्स विहातुं कथमीहसे ॥ ४३ ॥
जनन्यामिति वादिन्यां बन्धुज्येष्ठो युधिष्ठिरः ।
स्फुरदस्तोकशोकोर्मिपीतप्रीतिरभाषत ।। ४४ ॥
त्वद्वियोगासहौ वीर पितरौ मावमानय ।
नातिक्रान्तगुरूणां हि क्रिया कोपफलेग्रहिः ॥ ४५ ॥
समयोऽपि मुनेरद्य त्वया कोऽयमभिद्यत ।
अत्याहिते हि साधूनां मतिभूमिर्न दूषिता ॥ ४६॥
भिन्न एवाथवा तस्य प्रायश्चित्तमपि त्वया ।
एताः पौरगवीः किंतु न प्रत्याहरता कृता ॥ ४७॥
मनस्येव(स्यपि) न मन्येऽहमन्तरं वपुषापि ते ।
प्रतिध्वान इवैतां च वाचमाजातशात्रवीम् ।
अनुगम्य गिरं दीनां निजगाद वृकोदरः ॥ १९ ॥
गन्तुकामोऽपि मां भ्रातरवस्थानाय मानय ।
हृदयं स्फुटतीवेदं भवद्विरहकातरम् ॥ ५० ॥
यमावप्यूचतुर्भ्रातः कान्ताराय गते त्वयि ।
अथ स्फुटमवष्टभ्य धैर्य धीमानवोचत ।
स्वप्रतिश्रुतनिर्वाहबद्धबुद्धिर्धनंजयः ॥ ५२ ॥