पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासवेश्मनि कृष्णायाः क्रोडक्रीडे युधिष्ठिरे ॥ २२॥
काव्यमाला।
मरालैः कमलोत्तंसाः सरस्यः पुनराश्रिताः ।
सेव्यते हि प्रभुः प्रायो विशदैरपि संपदि ॥ १४ ॥
दृप्तसप्तच्छदामोदा विरेजुर्वनभूमयः ।
क्रीडत्कामेभसंभूतदानाम्भःसौरभा इव ।। १५॥
संपन्नसस्यसर्वौघमण्डितां पाण्डुसूनवः ।
शरदं निर्विशन्ति स्म शश्वदुद्यानकेलिभिः ॥ १६॥
गोचरे पररात्रस्य निर्गतं बहिरन्यदा।
समस्तमप्युपाहारि तस्करैः पुरधैनुकम् ॥ १७ ॥
तत्क्षणाद्दक्षिणेर्माण(१)तस्करश्रेणिमार्गणैः ।
भूशक्रस्येत्यपूच्चक्रुर्मन्दिरद्वारि बल्लवाः ॥ १८ ॥
तदीयध्वनिमाकर्ण्य कर्णयोः क्रकचोपमम् ।
उज्झांचकार बीभत्सुर्निदातन्द्रालुतां क्षणात् ॥ १९ ॥
ततो जीवधनं दस्युहृतं विज्ञाय तन्मुखात् ।
शौण्डीरचूडामाणिक्यमन्तर्जज्वाल फाल्गुनः ॥ २० ॥
अर्जुनेन प्रजाकार्ये प्राणानपि जिहासता ।
तदा समयभेदोऽपि सानन्दमुररीकृतः ॥ २१ ॥
ततो धनुः सतूणीरमादातुं फाल्गुनोऽविशत् ।
आदाय विजयस्तस्मान्निजतूणीरकार्मुके ।
तस्करानुपदं वीरः क्रोधावेशादधावत ॥ २३ ॥
स वीरग्रामणीर्बाणै रणे निर्जित्य तस्करान् ।
प्रीत्याभिनन्दितः पौरैः पुरस्कृत्यानिनाय गाः ॥ २४ ॥
विगाहते स्म गायद्भिस्तद्भुजस्फूर्तिचर्चरीः ।
गोपैरेत्य वृतः प्रीत्या नरो नारायणोपमम् ॥ २५ ॥
पार्थस्येव यशः साक्षात्क्षरन्त्यः क्षीरमुज्ज्वलम् ।
स्वस्ववत्सोत्सुका गावः स्वं स्वं धामोपतस्थिरे ॥ २६ ॥