पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१५९
पत्रमः सर्गः।
अथानुजग्मुषां तेपामन्वहं समयं मुनेः।
परस्परमभृत्प्रीतिरखण्डा पाण्डुजन्मनाम् ॥ १॥
मनोमिः पञ्चभिस्तेषां कृतमेकं महन्मनः ।
तेनैव नियतं ख्याता महामनस इत्यमी ॥ २ ॥
अवश्यमेक एवात्मा तासु मूर्तिषु पञ्चषु ।
न खल्वेकैव पली स्याद्भूयसां पतिदेवता ॥ ३ ॥
अविशेषकृतोपास्तिः शशिलेखेव शूलिनाम्(नः)।
निष्कलङ्कैव पाञ्चाली तेषामासीदतिप्रिया ॥ ४ ॥
पतिव्रता न गङ्गापि हरादम्भोधिमीयुषी।
श्रयन्ती हन्त पञ्चापि द्रौपदी तु पतिव्रता ॥ ५ ॥
पञ्चभ्योऽपि क्रमातेभ्यः प्रियेभ्यस्त्रिजगत्प्रिया।
लोकपालोपमान्पञ्च पाञ्चाली प्रापदात्मजान् ॥ ६॥
पाञ्चालीलब्धजन्मत्वात्पृथग्मिन्नामिधा अपि ।
एते पञ्चापि पाञ्चाला इति पप्रथिरे भुवि ॥ ७ ॥
सौम्रात्रं पाण्डुपुत्राणां द्रौपद्याश्च सतीव्रतम् ।
अवलोकितुकामेव ततः शरदुपागमत् ।। ८॥
भेजे विप्रोषितप्रावृट् भुजङ्गीविषवल्गितैः ।
औषधीशकरामर्शादिव वैशद्यमम्बुदैः ॥९॥
धनोपरोधनिर्मुक्तो ध्वस्तध्वान्तरिपुः शशी ।
भाति स दिग्वधूक्षिप्तैर्नक्षत्रैरक्षतैरिव १० ॥
नत्म्रीभूतशिरःपक्कशालिकेदारकं बभौ ।
जनकस्येव जीमूतकालस्य विरहासहम् ॥ ११ ॥
जिगीषुनृपसैन्याश्वरजोमलिनमम्बरम् ।
अहसन्नमलाः स्मेराम्भोजव्याजाजलाशयाः ॥ १२ ॥
दिशः शरदमायातां चिरात्प्रियसखीमिव ।
आलपन्त्य इवैक्ष्यन्त सरसैः सारसारवैः ॥ १३ ॥