पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डु पाण्डुतनूजानप्यापृच्छ्य द्वारकां ययौ ॥ ४७० ॥
इति मलधारिश्रीदेवप्रभसूरिरचिते पाण्डवचरिते महाकाव्ये द्रौपदीस्वयवरवर्णनो
सहविहितसमस्तकेलिरम्यं गमयन्ति स्म दिनानि पाण्डवेयाः ॥१७॥
१५८
काव्यमाला।
तयोः संरब्धयोरेवं द्रष्टुं मृत्युमनीश्वरः ।
विषमं विषमासाद्य परलोकं ययौ नृपः ॥ ४५९ ॥
पत्युर्विपत्तिशोकेन विक्लवे ते अपि द्रुतम् ।
विपेदाते तथैवाभिनन्दिताशिखिनन्दिते ॥ ४६० ॥
बद्धानुरागावत्यन्तं तस्यां तदपि निस्त्रपौ।
मिथः क्रोधोद्धतौ युद्धा मृत्युं तावप्यवापतुः ।। ४६१ ॥
इत्थं कुटुम्बसंहारः स्त्रीनिमित्तोऽभवत्पुरा ।
अनर्थबीजं राजीवचक्षुषो हि प्रचक्षते ।। ४६२ ॥
वत्सास्तद्वो रिरंसूनामेकामेव मृगीदृशम् ।
क्षेमं न खलु पश्यामि तत एवागतोऽस्म्यहम् ॥ ४६३ ॥
तत्सर्वैरपि युष्माभिरात्मनः शिवतातिभिः ।
अनेन समयेनैव वर्तितव्यमहर्दिवम् ॥ ४६४ ॥
यदा युष्माकमेकस्य द्रौपदी वासवेश्मनि ।
कार्यतोऽपि तदान्येन न गन्तव्यं कथंचन ।। ४६५ ॥
कथंचिदथ यः कोऽपि भिनत्ति समयं यदि ।
वनवासाय गन्तव्यं तेन द्वादशवत्सरीम् ॥ ४६६ ॥
मुनेर्गिरमिमां काममायतिक्षेमकारिणीम् ।
अनुमेने मुकुन्दोऽपि कौन्तेयानां हितेच्छया ॥ ४६७ ॥
तां वाचमुररीचक्रुर्वाचंयमपतेर्मुदा।
पाण्डवा अपि को नाम नात्मनीनाय धावति ॥ ४६८ ॥
मुनीन्द्रोऽपि यथार्थाभिराशीर्भिरभिनन्ध तान् ।
विकस्वरमनाः स्वैरसुत्पपात विहायसा ॥ ४६९ ॥
कामं हृष्यन्हषीकेशोऽप्युपचारैरनेकशः।
ति समयनिरुद्धकामचाराः प्रणयप्रह्वघियः परस्परेण ।
नाम चतुर्थः सर्गः ॥ ४ ॥