पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१५५
वैवाहिकी ऋचोऽधीत्य हुतं हव्यैर्द्विजन्मना ।
दक्षाः प्रदक्षिणीचक्रुस्ते वेद्यां जातवेदसम् ॥ ४२० ॥ (युग्मम्)
द्रुपदोऽप्युपदीचक्रे पाणिमोचनपर्वणि ।
पाण्डवानां विना दारान्गृहसर्वस्वमात्मनः ॥ ४२१॥
पिकीपञ्चमनिह्रादकलमङ्गलगीतयः ।
दुन्दुभिध्वनिभिस्तारैराहूतपुरयोषितः ॥ ४२२ ॥
राजलक्ष्मीमिवाध्यक्षामादाय द्रुपदात्मजाम् ।
पाण्डवा रथमारुह्य निजावासमुपागमन् ॥ ४२३ ॥
कृष्णादिभिर्नृपैराप्तैः सदारैः स्वात्मजन्मभिः ।
अनुद्रुतः प्रतस्थेऽथ पाण्डुर्निजपुरं प्रति ॥ ४२४ ॥
अनुगच्छन्तमाक्रम्य कियतीमपि मेदिनीम् ।
बलान्निवर्तयामास पाण्डुर्द्रुपदभूपतिम् ॥ ४२५ ॥
अथ प्रत्यालयोन्मीलन्नीलवन्दनमालिकम् ।
सर्वराजपथोत्क्षिप्तपताकापीतदुष्करम् ॥ ४२६ ॥
स्थानस्थानोल्लसन्मञ्चविमानितविमानकम् ।
ककुप्कुक्षिंभरिक्षुभ्यन्नादकम्पितमानकम् ॥ ४२७ ॥
प्रेक्षाकौतूहलाहूतनारीनयनपङ्क्तिभिः ।
नवेन्दीवरकेदारकरम्बितमिवाभितः॥ ४२८॥
अनुयातः सहायातस्वजनो शमण्डलैः।
तैः सदारैः कुमारैश्च पाण्डुः स्वपुरमाविशत् ॥ ४२९ ।।
(चतुर्भिः कलापकम् ।)
विहाय कृष्णं सत्कृत्य हास्तिकाश्चीयकाञ्चनैः ।
विससर्ज स्वदेशेभ्यः सर्वं राजाथ राजकम् ।। ४३० ।।
लीलाशैलोच्चयोद्यानकेलिवापीपु पाण्डवाः ।
दिनान्यत्तीयुः क्रीडन्तः समं कृष्णेन यामवत् ॥ ४३१ ।।
अथालोच्यायतिं स्नेहात्कृष्णं शुभफलोदयाम् ।
समाहूय रहः किंचिद्यावद्वदति पाण्डवान् ॥ ४३२ ॥