पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

.
अथ क्रमात्समाजग्मुर्मण्डपद्वारि पाण्डवाः ।। ४१५॥ (युग्मम्)
कथंचिन्मिश्रयामास दृशा(ग्भिः) पाण्डुतनूरुहाम् ।। ११८
१५४
काव्यमाला।
सर्वंकषेषु तेजखितेजसा पाण्डुसूनुषु ।
पतन्ति नित्यमेतस्य जगत्यां किममी कराः ॥ ४०७ ॥
मिलत्स्वजनभूपालतुरङ्गमखुरोद्धतः ।
इतीव स्थगयामास पांशुरंशुमतो वपुः ॥ ४०८ ॥ (युग्मम्)
अध्यासितुं मदश्रो(स्रो)तो भूषा कुसुमदाम च ।
सामन्तसामजेन्द्राणां द्विरेफाः समशेरत ॥ ४०९ ॥
स्वजनोर्वीपतिश्वेतच्छत्रैश्छन्नं नभो बभौ ।
विवाहमीक्षितुं सर्वराकेन्दुभिरिवागतैः ॥ १० ॥
ध्वजैर्विरेजे वेल्लद्भिरनुकूलेन वायुना ।
द्रौपदीकौतुकागारवर्तनीदेशकैरिव ॥ ४११॥
नारीमङ्गलसंगीतश्रवणप्रवणाश्चिरम् ।
सादिनं खेदयामासुस्ते पतङ्गतुरङ्गमाः ॥ ४१२ ॥
तदा कुन्ती च माद्री च गान्धारीप्रमुखा अपि ।
शृङ्गारैरद्भूतैः प्रापुर्दिव्यानामप्यवेक्ष्यताम् ॥ ४१३ ॥
श्रुतीर्मत्सरिणां तूर्यैः स्फोटयद्भिः स्फुटारवैः ।
आलोकनाय लोकं च विकर्षद्भिरितस्ततः ॥ ४१४ ॥
सर्वतः स्तूयमानैश्च बन्दिभिर्भुजवैभवम् ।
कृतं प्रतीक्ष्य श्वश्रूभिरवतारणमङ्गलम् ।
मातृगेहमुपाजग्मुस्तथा तिग्मांशुतेजसः ॥ ४१६ ॥
पाञ्चाल्या दक्षिणः पाणिस्तदीयैर्दक्षिणैः करैः ।
तत्र संगमयांचके वेधसेव पुरोधसा ॥ ४१७ ।।
वृद्धावचोभिः पाञ्चालीत्रपातरलितां दृशम् ।
ततो दधति पञ्चाङ्गमन्त्राङ्गाणीव मूर्तताम् ।
साक्षालक्ष्म्येव काम्पिल्यनाथनन्दनयान्विताः॥ ४१९॥