पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1
भर्तारो जज्ञिरे मुख्याः पञ्चैते कोऽत्र विस्मयः ।। ३८६ ॥
कृष्णा सुगन्धिभिस्तैलैः कृताभ्यङ्गा स्म भासते ॥ ३९१ ॥
१५२
काव्यमाला।
तां वीक्ष्यापूर्णभोगेच्छा निदानमिति साकरोत् ।
भवेयं तपसानेन पञ्चप्रेयस्यसाविव ।। ३८१ ॥
तन्वती देहशौचाद्यमभ्युक्षन्ती क्षणे क्षणे ।
वार्यमाणेयमार्याभिर्मनसीदमधारयत् ॥ ३८२ ॥
पुरा बहुमताभूवमार्थिकाणामगारिणी ।
तिरस्कुर्वन्ति मामेता भिक्षुकीमधुना पुनः॥ ३८३ ॥
इत्यालोच्य विनिर्गत्य विभिन्नवसतिः स्थिता ।
व्रतं सा पालयामास चिरं स्वच्छन्दवर्तिनी ॥ ३८४ ॥
मासान्संलेखनामष्टौ कृत्वानालोच्य संस्थिता ।
नवपल्योपमायुष्का सौधर्मे देव्यभूदियम् ॥ ३८५ ॥
च्युताभवच्च कृष्णेयं प्राचीनाञ्च निदानतः ।

इत्येतां गिरमुद्गीर्य जगाम नभसा मुनिः ।
कुर्वते चिरमेकत्रावस्थितिं नहि तादृशाः ॥ ३८७ ॥
पाण्डवानां वधूलामे दधुः स्वजनभूभृतः ।
विकासमुदये भानोररविन्दाङ्कुरा इव ॥ ३८८ ॥
अथ वैवाहिकं कर्म प्रारमेते स तत्क्षणात् ।
पाण्डुः पाञ्चालभूपश्च लक्ष्मीसंभारभासुरम् ॥ ३८९॥
प्रमोदोत्फुल्लनेत्राभिः सौधमानीय सादरम् ।
पाञ्चाली कुलवृद्धाभिः स्नानपीठे न्यवेश्यत ।। ३९० ॥
उद्गिरन्ती बहिःस्नेहं पाण्डुपुत्रेष्विवान्तरम् ।

तस्याः पिष्टातकक्षोदक्षरदद्वर्तनीमिपात् ।
विक्षिप्तं यौवनेनाङ्गान्खण्डयित्वैव शैशवम् ॥ ३९२ ॥
रतेरिव निधानानि श्रीखण्डतिलकान्नव ।
तस्याः सहर्षमङ्गेषु चक्रिरे कुलयोपितः ।। ३९३ ॥